________________
पुत्रत्वयोग्यतावर्णनम् तच्छिष्टानखिलानद्यात्स्वबालानां च काक्षितम् ।
यद्यत्फलं वा भक्ष्यं वा खाद्य वा पेयमेव वा॥ पत्रं पुष्पं चन्दनं वा ताम्बूलं पात्रमेव वा । काक्षितं तत्प्रदेयं स्यादन्यथा तेन पूजिताः।।
भवन्त्येव न सन्देहस्तथा तत्प्रीतये ततः ॥
भूरिभोजनम् भूरिभोजनकर्मापि तदन्ते सम्यगाचरेत् ।
भूरिभोजनकर्मैतत् श्राद्धान्ते स्यात्स्वभक्तितः ।। पूर्वमेवेति जगदुः केचित्तत्र पुनः परम् । परेद्य स्तर्पणान्ते वै कर्तव्यत्वेन भक्तितः ॥ विहितं कर्म तत्त्रोचु यतेराराधनं तथा। महात्मानो वसिष्ठाद्याः मतमेतन्महर्षयः ।।
सूत्रकाराः शौनकाद्याः धर्मज्ञा न्यायचिन्तकाः । नाङ्गीचक्रुश्च नितरां कुत एवमिति वचे(द)त् ।। तत्र युक्तिपरामाहुः श्रुतिसिद्धां सनातनीम् ।
सिद्धयहं समतिक्रम्य मृताहं वा गुरोः पितुः॥ सहस्रकोट्य द्भवेषु चण्डालः कोटिज (१)। (...... ) वत्येव तत्सिध्यहमृताहको । अलंघनीयौ तनयशिष्याभ्यां तु ततो यतः । इति काठकवाक्येन तथैव च पुनः खलु ॥ जीवतोर्वाक्यकरणात् मृताहे भूरिभोजनात् । गयायां पिण्डदानाच त्रिभिः पुत्रस्य पुत्रता शाट्यायनिब्राह्मणस्येत्येवं वैश्रवणेन च । मृतसिद्धि तिथी प्रोक्त तयोः कालौ सुपावको ततः कुर्यात्सिद्धिमृतितिथ्योरेव क्रिये तु ते । श्राद्धमाराधनां पुण्यो न परेऽह्रीति निश्चयः
यो वा लोके ततो वच्मि (१) स एव ब्राह्मणोत्तमः ।
आस्तिकः पितृभक्तश्च मातृभक्तोऽपि तत्त्ववित् ।। विहिततत्पितृकार्याय प्रतिवर्ष प्रयत्नतः । सर्वाण्यपि च वस्तूनि धान्यादीनि च कृत्स्नशः दधिक्षीरवृतादीनि मधुतैलगुडादिकम् । फलादीनि च रम्याणि दृष्ट (?) णितान्यपि ।। हिरण्यं रजतं वस्त्रं पत्रं पात्रं सुमादिकम् । प्रभूतान्येव सर्वाणि संपाचानि स्वशक्तिः ।।