________________
पतितस्य पुत्रेण कतव्यश्राद्धविधिवर्णनम् भवेत्तु पतितः सद्यः श्राद्धत्यागात्तथा भवेत् । तादृशे पतिते ताते तनयस्यास्य वै सतः॥
मृतेऽपि नैव चाशौचं सपिण्डो नोदकक्रिया। नावगाहः प्रकथितः मातुश्चाप्येवमेव हि ॥ चण्डालादिगतायाश्च सुरापायी विशेषतः । ब्रह्मघ्न्या अपि भर्तृ न्याः भ्रूणादिन्याश्च सर्वतः॥ चोदितं स्वर्णहारिण्याः मर्यादा द्वादशाब्दिकम् ।
अत्यन्तक रकृत्येषु द्विगुणं तस्य तत्स्मृतम् ॥ ततःपरं पितृत्वादि धर्मोद्देशेन केवलम् । तदुद्देशक्रियां कुर्यात् तादृग्गुणविमुक्तये ।। गंगातीरे सेतुपृष्ठे पुण्यक्षेत्रेषु कुत्रचित् । तक्रिया विहिता (१) सर्वथा यत्रकुत्रचित् ॥ न कुर्यादेव नितरां तस्मात्तत्रैव तश्चरेत् । तदशीत्युत्तरशतसहस्रपरिमाणतः॥ तानि कृच्छ्राणि कृत्वैव तृणसंस्कारतश्चरेत् । चतुर्विशतिवर्षाणां परं वा द्वादशाब्दकात्॥ सर्व तत्प्रेतकृत्यं च धर्मशास्त्रोक्तवर्मना। कुर्यादेव स्वयं पुत्रः कृपादानस्य एव वा ॥
ज्ञातिर्यः कश्चन कृपायुक्तो मुक्त्यैव तस्य हि । तादृशस्यास्य पापस्य प्रत्यब्दे तस्य पुत्रकः ।।
पतितस्य पुत्रेण कर्तव्यश्राद्धविधिः एकोद्दिष्टविधानेन कृत्यं कुर्याद्विधानतः । सपिण्डीकरणे तस्य वस्वादीनां समष्टितः ।। एकमेव क्षिपेत्पिण्डं एतस्याप्येकमेव हि । निक्षिप्य पिण्डं तेनैतद्योजयेदेव केवलम् ।। एवमेव ततो शेयं प्रतिसंवत्सरं ततः । एकोद्दिष्टविधानं स्यात्तौ देवी कालकामको ।
तादृशस्यास्य तच्छ्राद्ध जलपात्रं स्थितं तु यत् ।
अर्चनार्थे प्रथमतः स्वीकृतं मन्त्रपूजितम् ॥ तस्मादुद्धृत्य तन्नीरं तत्स्थानापन्नयोस्तयोः। द्विजयोहस्तयोः पूतं तदापोशनकर्मणे स्वहस्ततः स्वयंकर्ता कृत्येऽस्मिन्न नियोजयेत् । किन्तुपात्रान्तरगतं जलं प्राकृतमेव वै॥ समानीतं येन केन तदापोशनकर्मणः । प्रदेयमन्यहस्तेन न स्वहस्तेन सर्वथा ।।