________________
एकपङ्क्तिदूषितानांवर्णनम्
१५५ एकपङ्क्तय इत्युक्ताः न तदीयान्नभक्षकाः।
विप्रमात्राः सर्व एव वाला वृद्धाः प्रवीयसः॥ शिखोपवीतिनः शुद्धवर्णा ब्राह्मण्यकेतनाः । संग्राह्याः स्युरमाप्रोक्ताः समाराधनकर्मसु ॥ उद्यतामाहृता भिक्षा पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ।। विप्रपतिप्रविष्टोऽयं शूद्रो ब्राह्मणवेषतः । भुक्तिकाले ज्ञातदेशे ज्ञातश्वेयन केनचित्॥
कारणेन ततः सद्यः संताब्य पृथिवीक्षिता। ..
तिन्त्रिणी (तिन्तिड़ी) तुच्छशाखाभिः निष्पत्राभिर्विशेषतः॥ दग्धाभिनिर्दयं सम्यक् आमासत्रयमप्यहो । निगलेन प्रवाध्योऽयं सति स्वे सर्वमाहरेत् पूर्ववन्निखिलं गात्रं रक्तश्चुत्ताभिरेव वै । कृत्वा प्रहारैः सकरैः एवं मा कुरु तत्पुनः ।। इत्येवं बोधयित्वैव गोमयेनाभिषिच्य च । तस्य दर्प तथोत्सेकनाशयित्वा विसर्जयेत् ॥ तत्पक्तिदूषिता विप्राः दिनत्रयमुपोषिताः । पचगव्यप्राशनेन यावकेन च केवलम् ॥
एकाहा शुद्धिमायान्ति नदीस्नानादिना तथा । जपात्सहनगायत्र्याः कूष्माण्डानां जपेन च ॥ . चतुर्विशतिविप्राणां भा(भो)जनेन च केवलम् । पुण्डरीकाक्षमन्त्रस्य मपेन च विशेषतः ॥ यथाशक्त्या कृतार्थाः स्युः शूद्रपतिप्रदूषिताः ।
सकृन्मात्रस्य चैतत्स्यादावृत्तौ चेत्तथा तथा ॥ वत्कृत्यस्यानुमेयं हि चैवं चेत्तु दिनाष्टके। चापाप्रस्नानदशकं कूष्माण्डजपपूर्वकम् ।। कुत्वोपनयनाक्ष्यस्य कर्मणः करणं तथा । गायत्रीदशसाहस्रजपोब्राह्मणभोजनम् ।।
शतथा कृत्वा ब्राह्मणाय गां दयादिति निष्कतः। प्रचोदिता हि विद्वद्भिरन्यथा पतितस्स तु॥ सर्वेषामपि विप्राणां समाराधनकर्मणि ॥