________________
१५४
माकण्डेयस्मृतिः
___ . विवाहे पाककर्तारः संभोज्यान्नाः पराश्चापि सगोत्राश्चासगोत्रिणः ।
श्रोत्रियस्वीयभाषाश्च संग्राह्या एव केवलम् ॥ कल्याणपरतावेकत्र गायत्र्या प्रोक्षणं भवेत् । देवसवितः प्रसुवेति पृथ्वीतेपात्रमित्यपि
सर्वत्र चैतद्वस्त्वन्नमित्युक्त्वा च ततः पुनः । नानाविधेभ्यो गोत्रेभ्यो नानानामभ्यइत्यपि ॥ प्रतिपात्रस्थितान्नानि तस्मै तस्मै पृथक् पृथक् ।
दास्यामि सममेत्यैव श्रीरधारां क्षितौ न्यसेत् ।। प्रमभोजनकृत्येषु सर्वेष्वेवाविशेषतः । तदिष्टदेवतारूपब्राह्मणा इति चेतसा ॥
संवुध्या बोधयित्वैव भावयित्वा स्वयेतसा ।
प्राजापत्यामृचं जप्त्वा ध्यात्वा तां देवतामपि ॥ तथाच यं तु नदयो यजुस्तच जपेत्तथा । अयं साधारणो धर्मो विप्रभोजनकर्मणि ॥
पतितान् बर्जयेत्पत्तो पञ्चपातकिनस्तथा । जातिभ्रष्टान् दुष्कृतांश्च परिविन्नादिकानपि ॥
कुण्डांश्च गोलकाम् व्रात्यान आरूढपतितानपि । यत्लेंन वर्जयेद्रात् तथा माहिषकानपि । संन्याससंदेहनष्टाश्रमिणः शापदूषितान् ।
चर्यया निन्दितांस्तुच्छार भ्रष्टान देवलकानपि ।
विशेषदीक्षितान् शैवान् तथासमय दीक्षितान् ॥ मिर्वाणदीक्षितानखर्वचक्रमण्डलदीक्षितान् । चक्रराजगद्दाखड्गशाङ्ग सौपर्णदीक्षितान्॥
पक्तिभ्रष्टान् भोजयेन्न देवब्राह्मणपङ्क्तिषु ।
ये ब्राह्मणविशेषाः स्युर्जात्याचारादिसद्गुणैः॥ विलक्षणा वेदशास्त्रसंपन्नाः सपरित्रकाः । व्रतसंकल्पनियमस्वानङ्गीकृतभुक्तयः॥
आमेनैव तत्काले संभोज्या एव केवलम् । स्वीकृतस्वकरप्रत्तसर्वतोमुखपायिनः ॥