________________
दानपात्रविशेषवर्णनम्
१४३
ज्ञात्वैव सम्यक् पश्चात्तु दद्यात्तहानमुत्तमम् । क्षान्तिः स्पृहा तपस्सत्यं दानं शीलं दया क्षमः ॥
एतदष्टाङ्गमुद्दिष्टं परमं पात्रमुच्यते । स्वाध्यायाढ्यं योनिमन्तं प्रशान्तं वानप्रस्थं पापभीरु बहुज्ञम् ॥ स्त्रीषु क्षान्तं ( १ ) कं गोशरण्यं व्रतैः क्लान्तं तादृशं पात्रमाहुः ॥
पात्रभूतबामणः साङ्गाखिचतुरो वेदान् योऽधीते स द्विजर्षभः ।
. षड्भ्यो नियुक्तः कर्मभ्यस्तं पात्रमृषयो विदुः॥ किश्चिद्बदमयं पात्रं किञ्चित्पात्रं तपोमयं । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ किञ्चिद्वदमयं पात्रं किंचित्पात्रं तपोमयम् । असंकीणं च यत्पात्रं तत्पात्रं तारयिष्यति नैष्ठिकश्चोपकुर्वाणः सर्वशिष्यश्च सर्वथा । सर्वविद्यालयः श्रीमान् चत्वारो ब्रह्मचारिणः अधीतवेदविद्यभ्यो ह्यधीयानेभ्य एव च । प्रजामात्रैककार्याय भार्यासंयोगकारिणे ॥ दानानि दद्याद्वतिने तपोनिष्ठाय वेदिने । अधीतायावधीताय विधुराय च पुत्रिणे॥ परोपकारिणे नित्यं क्रोधहीनाय सर्वथा । सदा पदाथवेदाय सदा शाखप्रपाठिने । हस्तस्थवस्तुमात्रैकप्रदात्रे प्रश्नमात्रतः। यहत्तं तदनन्तं स्यात् स हि पात्रोत्तमोनमः ।।
दानपात्रविशेषाः अध्वरी श्रोत्रियो विद्वान् ब्रह्मविद्ब्रह्मयाद्यपि । ब्रह्मनिष्ठः ब्रह्मपरं ब्रह्मण्यो ब्रह्मवर्धनः ।।
एते मुख्यतमाः प्रोक्ताः सर्वदानेषु सन्ततम् । .. . न विद्यया केवलया तपसा वापि पात्रता ॥ यत्र वृत्ती इमे चोभे तद्धि पात्रं प्रचक्षते । कर्ममात्रे ब्राह्मणो वै मुखं दाने तथा पुनः ॥
मन्त्रज्ञः श्रोत्रियः पश्चादनूचानस्ततः पुनः । भ्रूणः शास्त्रविशेषज्ञः ऋषितुल्यो ऋषिमुनिः॥