SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ नानामहोत्सववर्णनम् १३६ व्रयोदशदिने रम्यः गौरीलक्ष्मीमहोत्सवः । चतुर्दशदिने पश्चाद्भव्यो नीराजनाख्यकः आशीर्वादोत्सवः पञ्चदशे चित्रोत्सवाख्यकः । षोडशे दिवसे वाद्यनामकोऽयं महोत्सवः॥ वेणुतन्त्रीलयास्वादमृदङ्गमणिनामकाः। षडुत्सवविशेषाः स्युः सायंप्रातस्ततः परम् ॥ नीराजनं तत्सायाह्न प्रकुर्यादादिनाष्टकात् । सुमंगलीगानपूर्व वरयोरिति तत्क्रमः॥ तृतीये मासि षष्ठे च वराह्वानोत्सवो महान् । द्वितीये च चतुर्थे च वराम्बागमनामकः महोत्सवः प्रकथितः पञ्चमे तु परस्परम् । संबन्धिनोरागमाख्यः सुमहामंगलोत्सवः ।। एवमामासषट्कं तु कल्याणानन्तरं पुनः । तदीयभवने तत्र कल्याणानां परंपरा ॥ प्रभवेन्महती नित्यमत्यल्पस्यापि देहिनः । अतः कन्यादानसमं त्रिषु लोकेषु विद्यते ॥ दानान्तरं सत्यमुक्त नार्थवादोऽयमीरितः । सर्वत्र कर्ममात्रे तद्ब्राह्मणानां सदा परा॥ अत्यावश्यकता शेया तेषां वै यद्यसंभवे । तत्कृत्यमतिवैगुण्यं प्राप्नोत्येव न संशयः॥ विशेषेणातिदानानां पैतृकाणां क्रियावताम् । यज्ञानां प्रेतकृत्यानां सतां फलवतामपि॥ अत्यन्तावश्यकत्वेन विप्रसान्निध्यमुच्यते। अपेक्षितं ब्रह्मणोऽपि विप्रसान्निध्यमात्रतः।। __ कर्मवैगुण्यसंत्यक्त फलबच्चापि तद्भवेत् ॥ प्रतिनिधिः सर्वेषामस्ति सर्वत्राभावे प्रतिनिधिः परः। विप्राभावे लोप एव नतु प्रतिनिधिःक वा ॥ सोमाभावे पूतिकः स्याद्रव्याभावे यवाः स्मृताः। . कुशाभावे तु दर्भाः स्युर्द भावे तथापरे ॥ कुशादयो बहुविधा मौज्यन्ताः परिकीर्तिताः । तासां तासां तु समिधामभावे पैप्पलाः स्मृताः ॥ तेषामभावे तत्स्थाने कुशाद्यास्तृणराशयः । चूर्णानां तण्डुलानां वा दुर्लभे लौभ्यतोऽथवा ॥ मृत्तिका हि प्रतिनिधिः कृत्राणां दुर्घटे तथा । तेषां प्रतिनिधिर्गावस्तासां प्रतिनिधिर्वसु
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy