________________
इष्टापूर्तवर्णनम् समीचीनककरणं तटाककरणं तथा । देवमातृकदेशानां नदीमातृककल्पनम् ।।
निबर्हणं च दुष्टानां मृगाणां पापिनां नृणाम् ।
चोराणां तस्कराणां च ब्रह्मघ्नानां निवर्हणम् ॥ वापीसरः प्रकुल्यानां करणं फलदायकम् । वारिबन्धस्तदा प्रोक्तो वारुणेष्टिस्तथोदिता ।। प्रतिष्ठा च तटाकस्य पुण्यारामादिरोपणम् । फलवृक्षारोपणं च तुलस्यादिप्रकल्पनम् ।। गदितं तु निषिद्धानां वृक्षाणामवरोपणम् । कण्टकोत्सारणं मार्ग चोरग्रहणपूर्वकात् ।। तरुशूलारोहणं च तेषां कालेषु निर्दयम् । नष्टप्रामोद्धारणं च विप्रपामैकबोधकान् ॥ शूद्रादिदुष्टसंघातान् समुन्मूलकातेःपरा । वृक्षादिसेचनविधिक्षदोहदमेव च ॥ आरामादिप्रदानं च वृक्षाणां प्रतिपादनम् । कदलीदानमाख्यातं माकन्दद्रुमदापनम् ॥ पनसाख्यमहागस्य प्रदानं दर्भपालनम् । विषशान्त्यौषधमहादानंभित (?) प्रपालनम् ।। फलवृक्षप्रदानं च फलभूमिसमर्पणम् । क्षयन्नं कदली दानं दानं न्यग्रोधशाखिनाम् ॥ तथा प्रस्फुटपादत्वहराश्वत्थसमर्पणम् । नाडीव्रणहराश्वत्थप्रदानं सुमहत्परम् ।। विद्रधित्वहराम्रह (...) प्रदानमपि तत्तथा । एतान्यनन्तफलदान्यघरोगहराण्यति । नानामतानुपूर्वेण मयोक्तानि समासतः । तानीमान्यपि दानानि परं कंकणमोचनात्॥ बन्धुब्राह्मणभुक्त्या च तदङ्कुरविसर्जनात् । लभते कन्यकातातः स्वद्रव्यकरणादहो। तत्कृत्यमिथुनस्यैव कन्यादानं तु तादृशम् । साङ्गोपाङ्ग करचितं मन्त्रतन्त्रधनादिभिः।। सम्यक् समग्रमन्यून लोभशाध्यविवर्जितम् । चेदेव पूर्वफलदं शुद्धचित्तेन केवलम् ।। अश्रद्धया कृतमपि कन्यादानं दरिद्रतः । यैः कैश्चिदङ्ग लॊपैर्वा सर्वतारकमेव तत् ।। पुत्रपौत्रप्रपौत्राणां तादृशीनां यदा तदा । कृत्वोपनयनं पाणिग्रहणं तदनन्तरम् ।। दर्शादिकेषु नित्येषु पैतृकेष्वखिलेष्वपि । नैमित्तिकादिषु तथा पितृपूजा विधानतः॥ दूर्वाक्षतैः प्रकुर्वीत तिलदभैर्न सर्वथा । पितृव्यादिककारुण्यमृताहा श्राद्धकर्मणाम् ।। एवमेव प्रकथितं करणं नान्यथा मतम् । यदि पित्रोम॑ताहश्चेत्कदाचिदपि मौढयतः।।
दर्भ स्तिलाक्षतैश्चापि पितृपूजा प्रकीर्तिता। न तु शुद्धतिलैस्सा वै दर्भास्साधारणा पराः ॥