________________
मार्कण्डेयस्मृतिः तारतम्यं तस्य चैषां तद्भिन्नानां च सन्ततम् । अस्त्येव परमं तेन गुरुर्नोऽयं पितामहः॥ सर्वशस्तु स एवैको भगवान भूतभावनः । अज्ञेयोऽत्यन्तनिपुणैः सर्वोपायक्रियादिभिः सर्वेश्वरः सर्वकर्ता सर्वभर्ता सनातनः । सर्वान्तकृत्सर्वान्तर्याम्ययं भूताश्रयः समः ।।
लोकशक्त्याश्रयः श्रीमान् पुराणो ब्रह्मनामकः । अजेयः शाश्वतो नित्यः ध्रुवश्वाञ्चल्यवर्जितः।। भावशून्यो भावभर्ता कर्तु चाकतु मेव च ।
अन्यथाख्यातुमीशानः सच्चिदानन्दलक्षणः॥ करणं कारणं गुह्य वेदवेद्यमगोचरः। सर्ववेदान्तसंवेद्यो जगज्जन्मादिकारणम् ।। तस्य प्रसादात्सर्वेषां मुक्तिदोदिता शिवा । सायुज्यनामिका दिव्या भवेदिति मनुश्रुतेः प्रसादस्तस्य कथितः वेदोक्त नित्यकर्मभिः। एकविंशतिसंख्याकैः अतिशीघ्रफलप्रदैः॥ अतिशीघ्रफलं चापि चित्तशुद्धिरितिस्मृतम् । तेन ज्ञानं भवेदिव्यं ब्राह्म श्रवणतो महत्।।
मननादि क्रमेणैव तस्माद्वेदोदितानि वै ।
कर्मणां मुक्तिसाधनताविचारः कर्माणि ब्राह्मणः कुर्यादयं मार्गो महान् शिवः । मुक्तिर्नान्यास्ति सरणिः ज्ञानमेवैकमुच्यते ।। तस्मै सर्वाणि कर्माणि तपः कृच्छादिकान्यपि ।
कुर्वन्ति सुमहात्मानः तानि स्युश्च विलम्बतः ।। एतत्कार्यकराणीति प्राहुब्रह्मविदोऽखिलाः । न कर्मणा न प्रजया त्यागेनानशनेन च ॥ तीर्थयात्रादिकेनापि मुक्तिः सायुज्यनामिका। भवेदेवेति किं तानि साधकान्यतिदूरतः॥ न साक्षादिति वेदानां हृदयं तन्निबोधत । केचित्तु प्रवदन्त्यत्र वेदोक्तान्यखिलान्यपि।
नित्यान्येवेति तत्प्रीतिकृतानि यदि चेतसा।
नैमित्तिकानि काम्यानि सर्वत्रापि मनः परम् ।। प्रधानमिति विशेयं तस्मादेव विचक्षणः । कृष्णार्पणधिया नित्यं यशेशं सन्ततं विभुम्।।