________________
कन्यापितृधर्मवर्णनम्
१३५ मण्टपोद्वासनादिफलम् मण्टपोद्वासनात्पश्चाद्देवतोद्वासनात्तथा । ब्रह्माधु द्वासनात्तस्य वसन्तस्योत्सवेन ॥
स्तम्भाना पूजया चापि पुण्यकंकणमोचनात् । आपग्निस्तृतभीतार्ता गर्भिणीप्रसवाय वै ॥ स्थालीभीतिद्रव्यवस्तुदानतत्पालनादिभिः । यच्छ्रे यो जायते वाचा वण्यं ब्रह्मादिनाकिभिः॥ कन्याप्रदाता प्राप्नोति स्वद्रव्येणैव तत्कृते।
तस्मात्तु कन्यकादानं परापूजादिकाच्छिवात् ॥ समारभ्यैव विधिना कृते कंकणमोचनात् । तद्रव्यमनपेक्ष्यैव स्वीयद्रव्येण चेद्वरम् । उपमारहितं तत्स्यात् पुण्यकर्मसु पावनम् । एवं तु क्रियमाणेऽस्मिन् तन्मध्ये वै तदा तदा गतागताह्वानकृत्ये सर्वसाधारणेन वै । तत्प्रदत्तसुमादीनि चन्दनं त्वनुलेपनम् ॥ स्वीकुर्यात्केवलं नित्यं न ताम्बूलं तथाम्बरम् । फलदाने कृते तेन तत्स्वीकृत्य स्वहस्ततः।।
उभयोराशिषं सम्यक् प्रयुज्यात्तत्फलादिकम् । यस्मैकस्मैचित्तदद्यात् न स्वीकुर्यात्स्वयं परम् ।।
कन्यापितुर्धर्माः कन्याप्रसूतिपर्यन्तं तद्गृहेऽसौ कदाचन । भुक्तिं नैव प्रकुर्वीत कूकुदायो महामनाः ।।
स्वशक्त्यनुगुणं यस्तु स्वबन्धुषु वरं शिवम्।
समलंकृत्य विधिना कन्यकां भूषणादिभिः॥ बन्धुब्राह्मणपूजादिकर्मभिर्लोभवर्जितः । लक्ष्मीनारायणप्रीत्यै प्रददाति स कूकुदः ।। तेनारोग्यादिदानानि तदानीमेव केवलम् । कृतानि स्युर्विशेषेण निरूप्यन्ते च तानि वः॥