________________
१३३
मासदानानि पात्राणां च फलानां च पुष्पाणां च तथा पुनः।
धनुःप्रवेशे चित्राणां दृढानां वाससामपि ॥ कम्बलानां च मुख्यानां भूषणानां च वेश्मनाम् । प्रदानमुत्तमं प्रोक्तमन्नस्य च विशेषतः झषप्रवेशे दारूणां दानमग्नेस्तथैव च । काष्ठानां च तृणानां च दीपस्यापि विशेषतः ॥. प्रदानं प्रवरं प्राहुः कटिशय्यासनाश्मनाम् । कुम्भप्रवेशे दानं तु गवां च तृणवारिणोः॥
मीनप्रवेशे माषाणां मुद्गानां सर्षपादितः। तिलानामपि तैलानामाज्यानां मधुवारिणाम् ॥
सुगन्धप्रदानादिफलम् चन्दनानां स्रजां तद्वत्पात्राणां श्रौतकर्मणाम् ।
मृण्मयाना विशेषेण काष्ठानां च सुचामपि ।। स्नु वादीनां प्रशंसन्ति प्रदानं ब्रह्मवादिनः । तावन्मात्रेण यज्ञस्य फलं कृत्स्नंन विन्दति ॥ ताम्बूलचर्वणात्पश्चादेलादीनां प्रदानतः । लवङ्गमिश्रतदिव्यमहौषधसुगन्धिनाम् ।। सुगन्धानां प्रदानादिचित्रहेलामहोत्सवात् । बन्धुहर्षेण महता विप्राणां स्वस्तिवाक्यतः सुमङ्गलीदिव्यगानप्रपूर्वकमहारवैः । सुगन्धद्रव्यविक्षेपैस्तदा जातैरनेकशः ॥
महोत्सवशतैश्चिौरयं कन्यापिता क्षणात् ॥
मासदानानि शिष्टमासादिदानानां फलान्याप्नोति तादृशम् । कन्यादानं महत्तस्मात् तस्मिन् दानानि यानि वा ।। महाद्रव्यैककालैकसाध्यान्याश्वेव विन्दति । तानि भूयश्च दानानि मासादीनामिहोच्यते ॥ प्रसंगेन तु शिष्टानि चैत्रादीनि क्रमेण वै ।
माघमासे तिलान् दद्यात् प्रियङ्कन फाल्गुने तथा ॥ क्रो वस्त्रमपूपांस्तु वैशाखे छत्रकं शुचौ । आषाढे पादुकां वस्त्रं श्रावणे परिकीर्तितम् ॥