________________
१३२
मार्कण्डेवस्मृतिः सर्पिर्दानं प्रयोगे दीपदानमर्थन्द्रके । वैधृतौ स्वर्णदानं तु योगदान प्रशस्यते ॥ . तदा फलप्रदानस्य करणेनास्य वस्तुभिः । कन्यापितुः श्रीमतो वै करणीयैकदानजम् ।। __ यत्फलं तदवाप्नोति नात्र कार्या विचारणा ।
तद्यो निरूपयिष्यामि क्रमं शास्त्रगतं त्वहम् ।। सर्वलोकोपकाराय नारदेन पुरोदितम् । बवे तु पायसं देयं सक्तु दानं च बालवे ।। कौलवे गव्यदानं तिलदानं तु तैतिले । गरज्यां(जे)लवणं देयं बणिज्या(१)मम्बरं शुचि॥ विष्टौ च पौष्टिकान्नानि सर्पिनिं तु शाकुने । मधुदानं चतुष्पदि वस्त्रदानं तु नागवे ॥
दानं प्रियंगोः किंस्तुध्ने श्रेष्ठमुक्त महात्मभिः । दानान्येतानि सर्वाणि तावन्मात्रेण तत्पिता ॥ लभते तत्क्षणेनासौ तस्मिन् काले वशादहो । तदा वरे खट्वगस्थे पश्चाद्विप्राशिषां तराम् ॥
वधूवरयोस्ताम्बूलचर्वणफलम् संक्रान्तिदानानि ताम्यूलचर्वणपरे पल्या साकं सभागते । पयःपानात्परं तस्मिन् यजमानस्तु केवलम् ।। सर्वसंक्रान्तिदानानां फलं यत्समुदीरितम् । तदवाप्नोति नूनं वै निखिलं नात्र संशयः॥ तत्क्रमं चापि वक्ष्यामि विशदायाधुना हि वः। मेषसंक्रमणे भानोर्मेषदानं प्रशस्यते ॥ वृषसंक्रमणे दानं गवां प्रोक्त शिवप्रियम् । विष्णोरपि प्रियं भूयो वृषभो विष्णुवल्लभः ।। यतः प्रकथितः सद्भिस्तहानं तस्य चक्रिणः । अतिप्रीतिकरं शस्तं मोदते वृषभे पुनः ।। तहानं सर्वदानानां उत्तमोत्तममुच्यते । सर्वदेवप्रीतिहेतु तदानं तादृशं परम् ॥ वस्त्रान्नपानदानानि मिथुने विहितानि हि । घृतधेनुप्रदानं तु कर्कटेति प्रशस्यते ॥ ससुवर्ण छत्रदानं सिंहेऽपि विहितं शिवम् । कन्याप्रवेशे वस्त्राणां संप्रदानं गवामपि ॥
तिलानामपि खड्गानां कम्बलानां सुवर्चसाम् ।
नैपालानां विचित्राणां प्रदानं पितृवल्लभम् ।। तुलाप्रवेशे बीजानां धान्यानां दानमिष्यते । कीटप्रवेशे वस्त्राणां वेश्मनां दानमुत्तमम् ।।