SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३० मार्कण्डेयस्मृतिः उमापतेर्जगत्कर्तः प्रीतये च यथाक्रमात् । दानान्येतानि सततं कार्याण्येव न चेत्तु सा॥ लक्ष्मीः स्थिरतरा गेहे न तिष्ठत्येव वच्मि वः। यः श्रीमान् स तु मेधावी देवभक्त्या विपन्नया ॥ देवान्तरं नासूयेत यद्यसूयेत मूढधीः। लक्ष्मीस्सानाशमायाति तस्य वंशोऽपि कालतः ॥ शनैश्शनैर्लयं नूनं संप्राप्नोत्येव वच्मि वः । लोके हरिहरौ देवौ श्रुत्युक्तौ देववल्लभौ ॥ दातारौ संपदा नित्यं विशेयौ शास्त्रजालकैः । तदन्यतरभक्त्यैव तदन्यो देव ईश्वरः ।। न द्वष्यो नापि दूष्यश्च यदि मोहेन वै तथा। स्याच्चेदयं नरो मूढो निःश्रेयः प्रतिपद्यते ॥ सर्वदामानि तत्प्रीत्यै चोदितान्येव वेदिभिः। शाखिभिब्रह्मविद्भिश्च वेदशासपुराणकः॥ अखिलैर्धर्मशास्त्रैश्च तयोरेकस्य कस्यचित् । प्रीतये किल कार्याणि सर्वकृत्यानि सन्ततम् ॥ एतान्युक्तानि दानानि नित्यनैमित्तिकान्यपि । काम्यानि बहुरूपाणि नित्यत्वेनैव केवलम् ॥ तत्त्रीतये तद्विधिना कार्याण्येव नृपादिभिः । विवाहपञ्चमदिने शचीपूजापरं किल । बन्धूनां पूजया नूनं तानीमानि तु तत्पिता । अवशाल्लभते नूनं कन्यातातो वरस्य च॥ अधुनोक्तानि दानानि नाक्षत्राणि महान् स तु । जगाद शौनकः श्रीमान् प्रकारान्तरमाश्रितः॥ तच्चापि संप्रवक्ष्यामि भवतामद्य सिद्धये । कृत्तिकासु सुवर्णस्य रोहिण्या रक्तवाससाम् ___ सौम्यभे लवणस्यापि ह्याायां कृसरस्य च। आदित्यः तु रूपस्य पुष्ये चैव घृतस्य च ॥ सापमे चैव गन्धानां तिलानां पितृदैवते । प्रियङ्गोर्भगदेवत्ये पूपानामुत्तरे तथा॥ सावित्रे पायसस्यापि चित्रायां चित्रवाससः । सक्त्तूनां वायुदैवत्ये लोहस्येन्द्रामिदैवते मैत्रे लफलानां तु ह्यातपत्रस्य शात्रभे । मधुयुक्तस्य हेम्नस्तु दानमाप्ये विधीयते ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy