________________
नामावखादिदानप्रकरणम् __१२६
बन्धुभ्यो वस्त्रदानप्रकरणम् नक्षत्रदानानि पूजाप्रपूववस्त्राणां दानमात्रेण वै लभेत् । तच्च दामक्रमं सव नैपुण्येन निरूप्यते ॥
कृत्तिकासु ससर्पिष्कं प्रदेयं पायसं शुभम् । रोहिण्यां क्षीरसंयुक्त माषान्नं स्यात्प्रशस्तकम् ।। दोग्ध्रीं सवत्सां विप्राय नक्षत्रे सोमदैवते ।
दद्यादेवेति शास्त्राणि वदन्ति निखिलान्यपि ॥ आर्द्रायां कृसरं देयं तैलमिभं समाहितः । पूपं पुनर्वसौ देयं पुष्ये दद्यात्तु काञ्चनम् ।। आश्लेषासु तथा रौप्यवृषभं प्रतिपादयेत् । मखासु तिलपूर्णानि वर्धमानानि शक्तितः ॥
भक्ष्यान्वानीय संयुक्तान् फल्गुनीपूर्वके शुभान् ।
उत्तराविषये दद्यात्सगव्यं षाष्टिकोदनम् ॥ हस्ते हस्तिरथं दद्यात् चित्रायां वृषभं च गाम् । खातीध्वनडुहं दद्याथदिष्टतममात्मनः ।। विशाखायामनड्वाहं धेनुं दद्यात्सुदुग्धदाम् । सप्रासंगं च शकटं सधान्यं वस्त्रसंयुतम् ।। अनुराधासु प्रावारं वस्त्रोत्तममनुत्तमम् । ज्येष्ठायां कालंशाकं तु संप्रदद्याच्च मूलकम् ।। मूले मूलफलं दद्यात्पूर्वाषाढासु वै दधि । उदमन्यं ससर्पिष्कं प्रभूतमथ (फा ?) णितम् ॥
दद्याच्चैवोत्तराषाढास्वायुर्वृद्धथ द्विजातये ।
दुग्धं त्वभिजितो योगे दद्यान्मधुघृताप्लुतम् ॥ श्रवणे कम्बलं दद्याद्वस्त्रान्तरितमेव च । धनिष्ठासु तथा यानं ब्राह्मणाय चतुर्गवम् ॥ गन्धान शतभिषग्योगे पूर्वभाद्रपदे फलम् । औरप्रमुत्तरायोगे मासं वै पितृप्तये ।। कास्योपदे(दो)हनां धेनु रेवत्यां प्रतिपादयेत् । रथमश्वसमायुक्त अश्विनीषु निवेदयेत्॥ भरणीषु द्विजातिभ्यस्तिलगोप्रतिपादनम् । अष्टाविंशतिदानानां क्रम एवमनूदितः ।। नक्षत्राणां प्रकथितः राजभिश्चक्रवर्तिभिः । कर्तव्यत्वेन धनिभिर्यद्वा लक्षाधिकारिभिः ।। तत्तुल्यैर्वा महाभागैः श्रीमद्भिरनिशं मुदा । श्रियः प्रीत्यै विशेषेण धनधान्यादिसंपदाम् दाव्यायं विद्यमानानां साक्षान्नारायणस्य च । देवदेवेश्वरस्यापि महादेवस्य शूलिनः ।।