________________
१२८
मार्कण्डेयस्मृतिः
वधूवरयोर्वस्त्र प्रदानफलम् लभते वारदानानां फलं कृत्स्नं च तत्पिता । वारदानक्रमं चात्र विशदाय निरूप्यते ।। दद्यादादित्यमूर्ति तां भानुवारे हिरण्मयीम् । रत्नैरलंकृतां दिव्यां आसत्येनेति मन्त्रतः संपूज्य परमान्नं तत्कृत्वा नैवेद्यमञ्जसा । दक्षिणाशतनिष्कं स्यादेवमेव ततः परम् ॥ क्रमेण कुर्यादानानि सोमं सोमे कुजं कुजे। एवं बुधादिवारे तु दानकुर्याद्यथाविधि ॥ एवं बुधादीन् स्कान्दे तु राहुकेतुशनैश्वरान् । दद्यात्तत्तग्रहप्रीत्यै तत्तद्वारेषु भक्तितः॥ सहिरण्यमपूपं तु सघृतं भानुवासरे। पिष्टापूपंसोमदिने काष्ठानि कुजवासरे ॥ बुधे क्रीडनकं शस्तं जीवे वस्त्रं तु शोभनम् । शुक्रे रतिं तु सर्वत्र तैलाभ्यङ्ग शनैश्चरे ॥ दत्तेष्वेतेषु दानेषु प्रतुष्यन्ति ग्रहास्सदा । तानीमानि च दानानि वारप्रोक्तानि यानि वै तानि सर्वाण्यवाप्नोति वरयोर्वस्त्रदानतः । तदा तु तादृशे काले क्षणमात्रेण तत्पिता ॥ वारसप्तककर्तव्यत्वेन द्रव्याधिकादपि । एकोनपञ्चाशदिनलभ्यानि किल तानि हि ।। तत्कथं चेति चेदत्र तत्क्रमस्वेवमेव हि । आदौ प्रथमतः वारसप्तकादो रवेर्दिने। भानुमूर्तिः प्रदेया हि पुनरेवं ततः परम्। द्वितीयवारपुञ्ज तु सोममूर्तेविधानतः॥ प्रदानकालो भवति तार्तीयीके ततः परम् । तद्द्वारसप्तके धात्री सूनोर्दानं तृतीयके । भौमवारे हि भवति तुर्यके सप्तके ततः। बुधदानं स्मृतं श्रीमत्सर्वसंपत्प्रदायकम् ।। एवं सर्वत्र विज्ञेयं तत्क्रमस्य तु लक्षणम् । सर्वेषामपि दानानां सप्तानां कृत्यहेतवे ।। संकल्प्यादौ विधानेन ततः कुर्यात्तु तानि हि । क्रियमाणेषु तेष्वेवं तत्क्रमेणैव केवलम् ॥ भवेयुरेव प्रायेण प्रत्यूहा बहुरूपतः । तस्मात्तत्कर्मसिद्धिों तल्लधूपायतो भवेत् ।।
अतस्तेषां तु दानानां ताइक्संख्यादिनानि तु ।
सापेक्षाणि हि तान्येवं दानानि खलु देहिनाम् । गुरुयत्नैकसाध्यानि तादृशान्यत्र भावुके । क्षणेनालंकारवस्त्रदानमात्रेण केवलम् ॥ प्राप्नोत्यवशतश्चित्रं तत्परं चापि केवलम् । सर्वनक्षत्रदानानां फलं यद्बन्धुवृन्दके ।।