SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ तिथिक्रमेणदानफलं देवतापूजनफलञ्च एकादश्यां गरुत्मन्तं संप्रदद्याद्धिरण्मयम् । धेनु हिरण्यां महिषी सप्तधान्यान्यजाविकम् ॥. बडबाश्वं गुडरसान् पुष्पाणि च फलानि च। - द्वादश्यां द्वादशैतानि दद्याद् गन्धाननुक्रमात् ॥ चैत्रादिमासशुक्लासु द्वादशीषु विशेषतः । क्रमेण दद्यादेतानि वस्त्रं रुक्ममुपानहो । शयनं वसनं चैव धेनुमश्वं च कम्बलम् । लवणं चैव धान्यानि दारवं चन्दनं तथा ॥ स्नापयित्वा ब्राह्मणान् वै प्रातःकाले विधानतः । त्रयोदश्यां विशेषेण संख्यया च त्रयोदश ।। माहेयं सुशुभं कुम्भं चतुर्दश्यां पयोघृतम् । चैत्रादिमासपूर्णासु कृष्णवस्त्रं तथाजिनम् ॥ उपानही च छत्रं च मृष्टान्नं जलगां शुभाम् । घृतपूर्ण कांस्यपात्रं सालंकारं च गोवृषम्॥ लोहाजिनं सचन्द्रच हेमाज्यं शयनं तथा । एतानि देयानि किल पौर्णमासीष्वनुक्रमात् अमायां किल पात्राणि ससुवर्णानि दापयेत् । एतानि तिथिदानानि कर्तव्यत्वेन केवलम् सर्वशास्त्रप्रसिद्धानि तान्येतानि तु कृत्स्नशः । शेषहोमे कृते तेन तपने चैव केवलम् ।। वरेण तत्क्षणादेव लभते कन्यकापिता । ततः परं पुनरपि क्रियमाणे तु तादृशे । .. त्रयस्त्रिंशत्कोटिदेवतापूजाफलम् धेनुदानानि त्रयस्त्रिंशत्कोटिसंख्यापूजने देवताकृते । तद्ध नुतुर्यदानानां फलमाप्नोति केवलम् । तत्क्रमं चापि वक्ष्यामि भवतां विशदाय वै । लोणधेनुस्तु(?) वैशाखतृतीयायां महाफला धेनुस्तिलमयी सा तु नवम्यां कार्तिकस्य वै । प्रदातव्या विशेषेण तितृणामतितृप्तये ॥ गौः प्रदेया नभस्यस्य त्रयोदश्यां द्विजातये । राजती वा ताम्रमयी शतनिष्करलंकृता । नवनीतमयी धेनुर्माघमासे तथाविधे । पौर्णमास्यां विशेषेण तान्येतानि महान्त्यति ।। दानानि लभते तानि तत्पिता तत्क्षणेन वै । तत्प्रदक्षिणमात्रेण पुरन्ध्रीभिः सदीपतः॥ ___गौर्याः शच्याश्च विधिना गजयोरपि तत्परम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy