________________
मार्कण्डेयस्मृतिः सप्तम्यामप्यपूपानामष्टम्यां तु गुडस्य च । ..... कुल्माषस्य नवम्यां तु दशम्यां भोजनस्य च ॥ एकादश्यां सुवर्णस्य द्वादश्यां व (रजतस्य) नस्य च ।
त्रयोदश्यां चन्दनं च शर्करायास्ततः परम् ॥ दानं तत्कथितं पुण्यं चतुर्दश्यां विशेषतः । दानं च परमान्नस्य पौर्णमास्या स्मृतं तराम् तिलदानसमावास्यादिने खड्गाख्यपात्रकम् । पितृणां प्रीतये प्रोक्तं ब्रह्मविद्भिः पुरातनैः एतानि सर्वदानानि कन्यकापितृवेश्मनि । तदा गन्धर्वपूजायां कृतायां तेन चेदति ॥
वरेण लभते तस्याः कन्यकायाः पितामहान् । स्कन्दोक्तानि च दानानि तिथिष्वेतेषु कृत्स्नशः ॥ क्रमेणोक्तानि च तथा लभते नात्र संशयः।
तानि चापि प्रवक्ष्यामि दानानि निखिलान्यपि ॥ प्रतिपद्यरविन्दाख्यं कर्तव्यत्वेन चोदितम् । सौवर्ण रजतं वापि ताम्रकं वा विधीयते ।। वैश्वानरं द्वितीयायां तृतीयायां च पार्वतम् । वैशाखस्य तृतीयायां संप्रदद्यादुपानहो । माघशुक्लद्वितीयायां गुडदानं महोदयम् । लवणस्य प्रदानं च वारिदानं महत्फलम् ।।
वैशाखस्य तृतीयायां चन्दनस्य म्रजां तथा ।
फलानां पानकस्यापि व्यजनानां विशेषतः॥ छत्राणामपि रम्याणां वस्त्राणां जलतक्रयोः । संप्रदानं प्रशंसन्ति येन केनाप्युपायतः ।। मोदकानां तथान्नस्य कृतस्याप्रकृतस्य च । घृतस्य करकस्यापि भक्ष्याणामपि केवलम्।। चित्रान्नानां विशेषेण पितृणां प्रीतिहेतवे । माधवस्य च तत्प्रीत्यै तानि दानानि सर्वशः
चतुर्थ्या वारणं हैमं पञ्चम्यां पन्नगं तथा।
षष्ठ्यां शक्तिसमीपे तं कुमारं शिखिवाहनम् ।। सप्तम्यां भास्करप्रीत्यै सालंकारं तुरंगमम् । अष्टम्यां वृषभं श्वेतं देवदेवप्रियं शिवम् ।।
नवम्यां काञ्चनं सिंहं दशम्यां दशधेनुकम् । दिक्प्रीत्यै किल देयं तत् धेन्वादीनि क्रमेण वै ॥