________________
१२३
विशेषदानवर्णनम् लकृष्णाज़िनस्यैतदानमेकं प्रकीर्तितम् । सहोमतिलसर्पिष्काजिनदानमनन्तरम् ॥ द्वच्चम्पकशाखाख्याजिनदानमनन्तरम् । रुक्मादिपात्रसंयुक्ताजिनमन्यत्प्रकीर्तितम् ।। सुमन्तुप्रोक्तमपरं कौशिकोक्तमथाजिनम् । पितृकृष्णाजिनं तद्वन्मार्त्यमाजिननामकम् ॥ पृष्टिकृष्णाजिनं तद्वन्महाकृष्णाजिनं तथा । आर्द्र कृष्णाजिनं प्रोक्तं मृगदानं ततः परम्॥ [तव्याधिहरं श्रीकं महाविलहरं परम् । पुनः स्वतन्त्रमपरं मृगदानं पवित्रकम् ।। तद्र पमहादानविशेषा निखिलाः पराः। महोत्सवे तार्तियीकदिवसे ताशे क्षणे ।।
भक्तचाप्रदानाद्विप्रेभ्यो लभत्येवाविलम्बितम् ।
___ गन्धलेपनतस्तस्मिन्विप्राणां वेदिनां सताम् ।। महामहिषीदानफलं शतगुणान्वितम् । तत्क्षणाल्लभते नूनं कन्यावरपितृद्वयम् ।।
__ तहानादान्तरमहादानभेदोऽपि कथ्यते ॥
महिषीदानावान्तरदानावान्तरदानानि गर्दभप्रतिगृहीता षीदानं मेषदानं महिषस्यातिगात्रिणः। अजादानं गर्दभोष्ट्रदानं पापहरं पुनः ।। दानं गाईभं कस्मै प्रदेयमिति चेत्तु तत् । प्रवक्ष्यामि च यो वर्णी मोहादवकिरेजडः ।। यस्याद्गर्दभस्त्वेकः पश्वर्थे चित्तहेतवे। शास्त्रैकविहितः सर्वलोकैकविदितस्त्वति ।। निमित्ते क्रयक्रीतो रजकात्तु न संभवेत् । गर्दभः पशुकार्यार्थे निन्द्यजातिसमुद्भवात्॥
न चण्डालात्पशुओयः रजकः सुमहान् परः।
ग्रामचण्डालइत्युक्तः सर्वनिन्द्योऽतिकिल्विषी॥ + तस्मात्तु पशुह्यः तत्पापविनिवृत्तये । कर्तव्ये गर्दभालम्भे पशु विप्रमुखाद्यतन् । चिरात्संपादनं कुर्यात्स विप्रस्य कथं भवेत् । गर्दभोऽयं महानिन्यः सर्वलोकजुगुप्सितः॥. इति चेत्तत्र वक्ष्यामि कारणं तन्मुखस्य चेत् । रजकश्चेत्पित्तवातसंकलीकरणादिना ।।
हामिमान्यरोगैकपीडितो यदि केवलम् । नायं वै तन्निवृत्त्यथं गार्दभं दानमाचरेत् ।। इति शास्त्रेण चद्यो वा रजको रोगपीडितः । तद्दानमाचरेच्चेत्तु ब्राह्मणाय कदाचन ।। | सकाशादमुं वीक्ष्य तादृशं गार्दर्भ त्वयम् । प्रसमीक्ष्येव गृह्णीयादिति वेदानुशासनम्।।