________________
१२२
माकण्डेयस्मृतिः द्विजस्थापनमेवं स्याद्राजस्थापनमेव च । कपिलायाः प्रदानं च दानान्येतानि कृत्स्नशः तस्मिन्कृते तनुकृते कन्यादाने ततः पुनः । लभन्ते निखिलान्येव तृतीये दिवसे क्षणे ॥ विप्रपूजाविशेषाख्ये तत्ताम्बूलप्रदापनात्। पूर्वमेव भवेन्नूनं कन्यादातुर्न संशयः ॥ तत्फलं च तथा प्रोक्त अनश्वरमभोधकम् । दानतत्क्षणजं पुण्यं यावश्चन्द्रार्कभूस्थिरम्॥
तस्मात्तस्मिन् क्षणे भक्तथा तृतीये दिवसे शुभे । विवाहे चापि मौज्यां वा ब्राह्मणेभ्यो विशेषतः ।। श्रोत्रियेभ्यो वेदविद्भ्यः सोम्याजिभ्य एव च । महद्भ्यो पग्निहोत्रिभ्यः सत्कुलीनेभ्य एव वा ।। अन्तेऽशिषां (?) दक्षिणायाः प्रदानं वाससामपि ।
पुष्पाणां च सुगन्धानां मालिकानां सुगन्धिनाम् । वस्तूनां पुनरन्येषां तस्मिन् काले विधीयते । अत्र साक्षाद्दवदेव लक्ष्मीनारायणस्य तु॥
सान्निध्यं स्वयमेव स्याद्यतो वेदस्वरूप्ययम् । सर्वेषां मार्गदानानां फलानि च बहून्यति ।। तद्दक्षिणादानमात्रात् लभते कन्यकापिता ।
तयासौ वरतातोऽपि तया दक्षिणया तथा ॥ विप्राणां कृतया सद्यो लभत्येवाविलम्बितम् । तत्राद्य सुमहत्तच्च गोभूस्वर्णयुतं परम् ॥ मार्ग दुष्कृतवारनं रत्नस्वर्णसमन्वितम् । अपरं सुमहद्दानं वस्त्रभूषणसंयुतम् ॥ धान्यत्रातयुतं चान्यद् ग्रामेण नगरेण च । संयुक्त तु तथा शेये मार्गे सर्वाविलनके ।
तत्स्वरूपं ब्रह्मणोक्त कृष्णसारविनिर्मितम् ।।
संसिद्धये च यागानां श्राद्धानां तपसां श्रियाम् ॥ समृद्धये वृद्धये च कल्पितं हरिणा तथा । शिवेन देववृन्दैश्च तदेतच्च निरूप्यते ॥ अहोरूपंसितं तस्य कृष्णं रात्रिमयं वपुः । बहुरूपं तु सुमहद्वियं तन्महोन्नतम् ॥
स्वेच्छया चरते यत्र स देशो याज्ञिकः स्मृतः। कृष्णसारो महापुण्यस्तथा दर्भाश्च कीर्तिताः॥