________________
मार्कण्डेयस्मृतिः
महदाशीर्वादादिफलानि
एवमेव तृतीयेऽथ दिवसे सुमहान्महः । महादाशीर्लाभकाख्यः सदीक्षामध्यकालके ॥ संप्राप्ताखिलवैकल्य परिहार प्रपूर्वतः । वरयोरुभयोश्चापि दीक्षा वैकल्यहेतुना || समागतमहामृत्युपरिहाराय वेधसा | कल्पितः सुमहद्दीर्घायुष्यश्रीकारकः परः ॥ तत्रादौ सर्वविघ्नानां परिहाराय मन्त्रतः । संपूज्यो गणनाथः स्यात्पश्चाद् ब्रह्मासरस्वती विघ्नेशपूर्वभागे तु तन्मन्त्राभ्यां विधानतः । प्रपूज्यौ विप्रसदसि दिव्यपीताम्बरे शुभे ॥ तेषां तु परितः पूर्वा हरित्प्रभृति तत्क्रमात् । इन्द्रादयः प्रपूज्याः स्युस्तयोर्नक्षत्र देवते || सर्वानेतान् तत्तन्मन्त्रैः षोडशैरुपचारकैः ।
१२०
सम्यक् समानतन्त्रेण पूजयेदिति सा श्रुतिः ॥ एवं संपूज्य विधिना सभ्यान्नत्वा खिलान् द्विजान् । संप्रार्थ्य वेदमन्त्रेण नमः पञ्चककेन वै ॥ पृथग्वेदमहामन्त्राशिषः कुरुत चेति तान् । प्रार्थयित्वा तत्सदसि कृत्वा पूजां पृथक् पृथक् ॥ तस्मिन् समुपविश्यैव तदुक्तान्वेदमन्त्रकान् ।
शृण्वन् शुभेन मनसा पत्न्या सह यतव्रतः ।
स वाग्यतस्तप्यमान आस्ते तादृङ्म होन्नते । सर्वापद्वार के सर्वदुरितोन्मूलके शिवे ॥ दृष्टिमात्रेण सर्वेषामश्वमेधफलप्रदे । निष्कामनादर्शनतः अयत्नेनापवर्गदे || महापातकतूलानां वातूले भव्यकारके । महाभाग्याब्धिशुभ्रांशौ पापाख्यतिमिरार्कके ॥ रोगक्ष्माभृत्कभोशौ (?) मृत्युसर्पखगेश्वरे । सर्वलभ्येति सुलभे सर्वदेवसमूहके || सर्ववेदनिधौ सर्वतीर्थ कोटिमहा ( फले... ? ) ।
कन्यादाता त्वयं श्रीमान् तस्मिंस्तादृशि तत्क्षणे ॥
दशानामपि दानानां महतां तत्फलं लभेत् । कनकाश्वतिला नागाः दासीरथ महाग्रहाः कन्या च कपिला धेनुं महादानानि वै दश । एतेषां फलमाप्नोति तृतीये दिवसे किल