________________
मार्कण्डेयस्मृतिः क्षिप्रोपभोगभूमध्ये वसतिमिसंज्ञिता । एवं भूमानमाख्यातं शास्त्रविद्भिः पुरातनैः॥
दत्तभूपरिपालनप्रशंसा स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालनम् । परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥ स्वदत्ता परदत्ता वा यो हरेत वसुधराम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।। राज्याधिकारनिरतः वेतनेन नृपेण वै। परिक्लप्तः स्वकृत्येषु स्वाधिकारे समुद्यते ॥ द्विजभूवृत्तिविषये वाक्सहायेन केवलम् । अश्वमेधफलं सद्यो लभते नात्र संशयः॥ गोब्राह्मणहितार्थाय तवृत्तिषु विशेषतः । अनृतोक्त्याऽपि लभते राजसूयफलादिकम् ॥ तवृत्तिविषये नूनमपकारं स्वचेतसा। चिन्तयन् सद्य एवायं कुलकोटिसमन्वितः ।। इक्षुयन्त्रे कालसूत्रे रौरवे कण्टकालये। पच्यते हन्त तावत्तु यावदाभूतसंप्लवम् ॥
विद्यादानप्रशंसा विद्यादानं महीदानं कन्यादानमिदं त्रयम् । सर्वदानोत्तमं शेयं तद्धि चोभयतारकम् ।। दानानामुत्तमं दानं विद्यादानं विदुर्बुधाः । विद्या कामदुघा धेनुः विद्या चक्षुरनुत्तमम् ।। विद्यावान् सर्वकामानां भाजनं पुरुषो भवेत् । सहस्रधेनुदानानां शतं चानुडुहां समम् ।। शतानुडुत्समं यानं दशयानसमो हि यः । दशवाजिसमो नागो दशनागसमा धरा॥ धनादानसमं नास्ति विद्यादानं ततोऽधिकम् । तस्माद्विद्याप्रदो लोके सर्वदः प्रोच्यते बुधैः
कन्यादानम् तस्मात्सहस्रगुणितः कन्यादाता महान् परः। कन्यादानं ततो लोके सर्वदानोत्तमोत्तमम् तेनैव दानेन भुवि प्रवृत्तिनिखिला स्मृता । वर्णित्ववारकं तत्तु गार्हस्थस्यापि संपदाम् ।। कारकं सर्वकल्याणहेतुकं भावुकं महत् । प्रजानां जनकं सर्ववेदशास्त्रसवश्रियाम् ।। ताः प्रजाः किल सर्वत्र शरणं शर्मकारकाः । तस्मात्तदानतुलितं नान्यदानं भुवि स्मृतम् ।। सर्वदानफलं वक्तुं शक्यते किल केवलम् । न तु कन्यादानफलं वक्तुं युगशतेन वा ।।
ब्रह्मणा विष्णुना वापि पावेक्षणापि ? ( महेशेनापि ) वा तथा। शक्यते तत्कथं वक्तुमियत्तारहितं यतः ।।