________________
शिखरदानवर्णनम्
१११
देयद्रव्यप्रमाणम् फलत्रयेण सौवर्णो विंशत्याराजतः पलैः । ताम्रः पञ्चशतैः प्रोक्तः पलानां कांस्यकस्तथा लोहस्तु भारमात्रेण सैसकश्च तथास्मृतः । लावणोऽप्येवमेव स्याद्रीहिमेरुस्तथा भवेत्॥
भारद्वयेन काण्डस्तु गौडः स्यात्पञ्च भारतः । कौस्तूरिकः पञ्चपलः कार्पूरः पञ्चविंशकः ॥ कौंकुमः स्याच्छतपलः कार्पासोविंशभारकः ।
एवं द्रव्यविशेषैस्तु मेरुः कार्यों विपश्चिता ।। मेरुमेवंविधं कृत्वा दत्वा विप्राय भक्तितः । वसतिः स्वर्गलोके तु यावदिन्द्राश्चतुर्दश ॥
पञ्चपर्वतदानानि पञ्चानामपि शैवा(ला)नां पूर्व नामानि कीर्तये ।
यानि दत्वा तु दौर्भाग्यं दौर्गत्यं नाप्नुयात्वचित् ॥ तिलपर्वतदानं तत्तथा लवणपर्वतम् । कार्पासगुडयोः शैलो तथा सर्षपपर्वतः ।।
आषाढे कार्तिके मासे माघे वैशाखयोरपि । पौर्णमास्यां तु दातव्याः मनुजैः पर्वतास्त्वमी ।।
शिखरदानानि अतःपरं प्रवक्ष्यामि शिखराणि त्रयोदश । येषां प्रदानतो मयों जायते पृथिवीपतिः ।। मुडेखुवस्त्रलवणधान्यकासकैः क्रमात् । शिखाख'रवितुषधान्यद्राक्षाभिरेव च ॥ क्षौद्रेर्मयजेनापि पलैः शृङ्गाणि कल्पयेत् । एषामन्यतमं वापि दद्याच्छ्रद्धासमन्वितः ।। आत्मप्रमाणं कुर्वीत प्रादेयाभ्यधिकं शुभम् । विधिवच्छिखरं दत्वा गौरीलोकं वसेन्नरः
- अथ दत्वा विशेषेण ह्यतिदानानि कानिचित्। .
येन दत्वा नरः पापैः मुच्यते नात्र संशयः॥ ..