________________
१०६
महादानानांवर्णनम् पैतलं रक्तपित्तं तु रूप्यं प्रदरमेहयोः । सुवर्ण सर्वरोगेषु प्रदद्यान्मृत्युनाशनम् ॥ फलोद्भवं तथा देयं ग्रहण्या दीर्घसंभवे । गौडं भास्म दावं च पोरं तद्गण्डमूलके॥ लागलं त्वग्निमान्द्य च रोगोत्पत्तौ तु पौष्टिकम् । मधूद्भवं तथा देयं कासश्वासजलोदरे घृतोद्भवं तथा देयं छदिरोगोपशान्तये । क्षीरं पित्तविनाशाय दाधिकं भगदारणे ॥ दारुणं लेपनाशाय पैष्टं धृतिविनाशने। अन्नं सर्वरोगस्य नाशने तु प्रशस्यते । घृतादिद्रव्यदाने तु तुलादिषु विधिस्त्वयम् । प्रथमा तु घृतस्योक्ता तेजोवृद्धिकरी तुला ॥ माक्षिकेण च सौभाग्यं तैलेन बहुलाः प्रजाः । वस्त्रैस्तु बहुवस्त्राणि प्राप्नोति तुलया तथा॥ लावण्यस्य तु लावण्यं अरोगित्वं गुडस्य च । असापल्यं शर्करया सुरूपं चन्दनेन च ॥ अवियुक्तो भवेद्भर्ता तुलया कुंकुमस्य च । न सन्तापो हृदि भवेत् क्षीरस्य तुलया सदा सर्वकामप्रदा यताः पापहार्यः प्रकीर्तिताः । महादानानि चैतानि पुनर्भग्यन्तरेण वै॥
निरूपितानि देवेश्यो ता(भ्यस्त)नि चाद्य प्रवच्मिवः॥
षोडश महादानानि गावः सुवर्णरजते रत्नानि च सरस्वति । तिलाः कन्या गजाश्वाश्च शय्या वस्त्रं तथा मही। धान्यं पयश्च छत्रं च प्र(गृहं चोपस्करान्वितम् ।
एतान्येव तु चोक्तानि महादानानि षोडश । षोडशैतानि यः कुर्यान्महादानानि मानवः । न तस्य पुनरावृत्तिर्विष्णुलोकात्सनातनात्॥ पञ्चलाङ्गलदानस्य प्रसंगात्कथयाम्यहम् । हलपङ्क्तिरिति ख्यातं महादानमनुत्तमम् ॥ दानमेतत्पुरा चीणं दिलीपेन ययातिना। शिबिना निमिना चैव भरतेन च धीमता ॥ ते यथा दिवि मोदन्ते दानस्यास्य प्रदानतः । धरादानप्रसङ्गन दानान्युक्तानि कानिचित् जम्बूद्वीपाह्वयं सप्त द्विपाह्वयमतः परम् । पृथिवीपद्मदानं च सर्वपापविनाशनम् ॥ पाण्डुरोगहरं प्रोक्तं पृथ्वीपनमथापरम् । क्रमात्तुलादिदानानि रहस्यानि यथामति ॥
कथितानि मया सम्यगुहेशस्य विधानतः ।।