________________
१०८
मार्कण्डेयस्मृतिः
दानभेदाः क्रमेणैव प्रशृणुत प्रसङ्गात्पावकान्वति । आयतु सर्वदानानां तुलापुरुषसंज्ञकम् ॥ हिरण्यगर्भदानाच्च ब्रह्माण्डं तदनन्तरम् । कल्पपादपदानं च गोसहस्र तु पश्चमम् ।। हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च । हिरण्याश्व(स्तत)स्तद्वद्ध महस्तिरथस्तथा ॥ पञ्चलाङ्गलकं स्वर्ण धारा दानं तथैव च । द्वादशं विश्वचक्रंच ततः कल्पलतात्मकः ।। सप्तसागरदानं च रत्न धेनुस्तथैव च । तथा महाभूतखण्डः षोडशः परिकीर्तितः ॥ सर्वाण्येतानि कृतवान् पुरा शंबरसूदनः । वासुदेवश्च भगवानम्बरीषश्च पार्थिवः॥ कार्तवीर्यार्जुनो रामः प्रह्लादः पृथुरेव च । चक्रु रन्ये महीपालाः केचिश्च भरतादयः॥ यस्माद्विष्णुसहस्रण महादानानि सवदा । रक्षन्ति देवतास्सर्वा एकैकमपि भूतले ॥ एषामन्यतमं लभ्यं वासुदेवप्रसादतः। न कतुमन्यथा शक्यं अपि शक्रण भूतले ॥
तस्मादाराध्य गोविन्दं उमापति विनायकौ ॥
दानकालाः महादानमिदं कुर्याद्विप्रैश्चैवानुमोदितः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ युगादिषूपरागेषु तथा मन्वतरादिषु । संक्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीषु च ॥ सितपञ्चदशीपर्वद्वादशीष्वष्टकासु च । यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ॥ द्रव्यब्राह्मणलाभे वा श्राद्धा(द्धो?)वा यत्रजायते । तीर्थे वायनेगोष्ठे कूपारामसरित्सुच॥ गृहे वा भवने वापि तटाके रुचिरे तथा । महादानं प्रशंसन्ति प्राप्ते वा पितृसंक्षये ॥
तुलादानभेदाः तुलापुरुषदानस्य प्रसङ्गन विशेषतः । प्रवक्ष्यामि रहस्यानि तुलादानानि कानिचित् ।। अनेनैव विधानेन केचिद्भूप्यमयं पुनः । कर्पूरेण तथेच्छन्ति केचिद्ब्रह्मविदः शिवाः ।। तुलापुरुषदानं तन्महादेवोदितं परम् । अष्टलोहैस्तु कार्य स्यात्तत्तद्रोगोपशान्तये ॥
कांस्यं यक्ष्मणि देयं स्यात् वपु चारों प्रचोदितम् । अपस्मारे तु सासं (१) स्यात् ताम्र कुष्ठति वारुणे ।।