________________
गयाश्राद्धफलवर्णनम्
१०५ शत्रु मित्रं च ये नित्यं तुल्येन मनसा नराः। भजन्ति मैत्रं संगम्य तेऽपि यान्त्यमरावतीम् ॥ श्रद्धावन्तो दयावन्तः शिष्टाः शिष्टजनप्रियाः।
धर्माधर्मविदो नित्यं तेऽपि यान्त्यमरावतीम् ॥ मातृवत्परदारांश्च परद्रव्याणि लोष्टवत् । यः पश्यत्यात्मवजन्तुं न प्रेतो जायते नरः।। अन्नदानरतो नित्यं विशेषेण तिलप्रदः । स्वाध्यायव्रतशीलो वा न प्रेतो जायते नरः॥ सदा यज्ञपरः शान्तः सदा तीर्थपरायणः । वापीकूपतटाकानामाश्रमाणा विशेषतः॥
आरोपकः पुराणां च देवता परायणः।
नित्यं शृणोति शास्त्राणि नित्यं सेवेत्तु पण्डितान् । वृद्धांस्तु पृच्छते नित्यं न प्रेतो जायते नरः । दर्भारोपणपूर्वग दशपामहिताय वै॥ भूमि संवर्धयन्नित्यं नदीकुल्याप्रपूरणात् । तास्त्वत्यन्तदूरेषु प्रापयन्वै दिने दिने । तत्पूरदूरीकरणहेतवे जामिता विना । तदर्भारण्यसंवृद्धिचित्तवृत्तिपरोऽनिशम् ॥
वर्तते यो जगत्यस्मिन् तमेनं ते नरोत्तमम् । सर्वे दर्भाः सुरा भूत्वा समागत्यातिहर्षिताः॥ पृथक्पृथग्विमानानि हंसयुक्तानि सत्वराः। वयसोऽन्तेऽस्य चाहृत्य हुंकृत्य यमकिंकरान् ।। सस्मृतिन्नि(१) दमारोह मामकं मामकत्विति ।
प्रार्थयन्तीऽतिभक्त्यैव घोषयन्तः स्वलंकृताः। सुरूपाः सुमुखाः शान्ताः ब्रह्मलोकं सनातनम् । प्रेतत्वं वारयित्वैव कामिते शैववैष्णवे॥ ऐन्द्रवारुणवायव्यान् वस्त्रादित्याग्निरौद्रकान् । कामितानस्य सुभगानपुनर्भवसंज्ञितान्
गयाश्राइफलम् प्रापयन्त्येव सुतरां सद्धर्मस्तादृशो महान् । तत्कतुन हि ततूकरं प्रेतत्वं सर्वथैव वै॥ गत्वा गयाशिरः पुण्यं यच्छ्राद्धं कुरुते द्विजः । तस्यान्ववाये महति न प्रेतो जायते नरः आयने चोत्तरे प्राप्ते यमयज्ञां करिष्यति । तस्य वंशे तु सततं न प्रेतो जायते नरः॥