________________
१००
मार्कण्डेयस्मृतिः पात्रं भवति कामाना जसानां प्रदानतः । धर्मदाता नरो नित्यं संरक्षामधिगच्छति ॥ आयुधानां प्रदानेन शत्रुनाशमवाप्नुयात् । राजचिह्नप्रदानेन राजा भवति भूतले ॥ रत्नानां च प्रदानेन राजा चैव भविष्यति । नगरं च तथा दत्वा राजा भवति भूतले वनदाता सुवेषस्य दीर्घमायुर्हिरण्यदः । धन्यो धनप्रदाता तु सर्पिदस्सुखमश्नुते ॥ पादुकानां प्रदानेन शय्यायाश्वासनस्य च । फलानां चैव मूलानां दानाद्र्व्यपतिर्भवेत् अन्नदस्तु भवेच्छ्रीमान् पादाभ्यङ्गप्रदस्सुखी । मुखावास्यं नरो दत्वा दन्तधावनमेव च॥
शुचिः स्यात्सुभगो वाग्मी सुखी चैव प्रजायते । पादशौचं तथा यानं शौचं तु गुदलिङ्गयोः । यः प्रयच्छति विप्राय शुचिः शुद्धः सदा भवेत् ।
दुर्भिक्षे चान्नदाता च सुभिक्षे च हिरण्यदः ।। पानीयदस्त्वरण्ये च ब्रह्मलोके महीयते । श्रान्तायान्नप्रदः स्वर्ग विमानेनाधिरोहति ॥ प्राप्नोति दशगोदानफलं रोगप्रतिक्रिया । प्रक्षाल्य पादौ विप्रस्य लभेद्गोदानजं फलम् देवमाल्यापनयनं देवागारसमूहनम् । मार्जनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥ अर्चनं चैव विप्राणां द्विजाभीष्टापकर्षणम् । पादशौचप्रदानं च आकल्पपरिचारणम् ।। पादाभ्यङ्गप्रदानं च श्रान्तसंवाहनं तथा । गवां कण्डूयनं चैव प्रासदानाभिवादने । भिक्षादीनां प्रदानं च तथैवातिथिपूजनम् । एकैकस्य फलं ..ाह गोप्रदानसमं यमः ।। श्रान्तसंवाहनं रोगी परिचर्यासुरार्चनम् । पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानकम् ॥ छत्रदो गृहमाप्नोति गृहदो नगरं तथा। तथा पानप्रदानेन रथमाप्नोत्यनुत्तमम् ।। इन्धनानां प्रदानेन दीप्ताग्नि वि जायते । गवां ग्रासप्रदानेन सर्वपापैः प्रमुच्यते ॥
चन्दनं तालवृन्तं च फलानि विविधानि च । तान्यूलमासनं शय्यां दत्वाऽत्यन्तसुखी भवेत् ॥ पादाभ्यङ्गः शिरोऽभ्यङ्ग निमानार्चनादिभिः ।
मृष्टवाक्यैविशेषेण पूजनीया द्विजोत्तमाः॥ दासीदासमलंकार क्षेत्राणि च गृहाणि च । ब्राह्मणायासनं दत्वा स्वर्गमाप्नोत्यसंशयः॥