SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः ध्रुवमार्जास्त्रिकं काम्यं नैमित्तिकमिति क्रमात् । वैरिको दानमार्गोऽयं चतुर्धा वर्ण्यते बुधैः ॥ प्रपारामतटाकादि सर्वकामप्रदायके। धौबमित्येव विख्यातं धर्मविद्भिर्महात्मभिः ॥ तदाजनिकमित्याहुः दीयते यहिनेदिने । अपत्यविजयैश्वर्यस्त्रीलाभार्थ यदिष्यते ॥ इच्छासंस्थं तु तदानं काम्यमित्यभिधीयते । कालापेक्षं कियापेक्षं अनापेक्षमिति स्मृतम् ।। विधा नैमित्तिकं प्रोक्त पुनः सर्व द्विधा स्मृतम् । सहोम होमरहितं समन्त्रकमन्त्रकम् ।। सद्धर्मकाधर्मकाभ्यां द्विविधं तत्रिधा मतम् । स चोत्तमानि चत्वारि मध्यमानि विधानतः।। अधमानि च सर्वाणि त्रिविधत्वमिदं विदुः। अन्नं दधि घृतं क्षीरं गोभूरुक्माश्वहस्तिनः ॥ दानान्युत्तमसंज्ञानि सुमहद्रव्यदानतः । पुस्तकाच्छादनावासपरिभोगौषधानि च ॥ दानानि मध्यमानीह मध्यमद्रव्यदानतः । उपानटप्रेखयानानि छत्रपात्रासनानि च। दीपकाष्ठफलादीनि चरमं बहुधोच्यते । दत्तमिष्टंमधीतं च विनश्यत्यनुकीर्तनात् ।। तस्माहत्तादिकं स्वेन कीर्तयेन्न कदाचन । श्लाघानुक्रोशनाभ्यां च भग्नतेजा विपद्यते॥ तस्मादात्मकृतं पुण्यं यत्नेनपरिपालयेत् पुनरन्ये तु विबुधाः दानं प्रोचुश्चतुर्विधम् ॥ नित्यं नैमित्तिकं काम्यं विमलं चेति नामतः। अहन्यहनि यत्किंचिहीयतेऽनुपकारिणे ॥ अनुद्दिश्य फलं यत्तद्ब्राह्मणाय तु नित्कम् । यत्तु पापोपशान्त्यर्थ दीयते विदुषां करे। नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् । असत्यविजयैश्वर्यस्वर्गार्थ यत् प्रदीयते ॥ दानं तत्कामिकं प्रोक्तं मुनिभिर्धर्मचिन्तकैः । यदीश्वरप्रीणनार्थ ब्रह्मविद्भयः प्रदीयते ॥ चेतसा भक्तियुक्त न दानं तद्विमलं स्मृतम् । येन येन हि भावेन यद्यदानं प्रयच्छति ॥ ते नतेन हि भावेन तत्तत्प्राप्नोति निश्चितम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy