________________
मार्कण्डेयस्मृतिः एते चान्ये च बहवो दानेन सपसा सह । महात्मनो गताः स्वर्ग शिष्टात्मानो जितेन्द्रियाः ।। तेषां प्रतिष्ठिता कीर्तिः यावत्स्थास्यति मेदिनी।
दानैर्योः प्रजासर्गः एते हि दिवमाप्नुयुः॥ अर्थानामुत्तमे पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिदिष्टं सर्वशास्ौकनिश्चितम्।। द्विहेतुषडधिष्ठानं षडङ्ग षड्विपाकयुक् । चतुष्प्रकारं त्रिविधं त्रिनाशं दानमुच्यते ।।
नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ।
श्रद्धा भक्तिश्च दानानां वृद्धिक्षयकरे म्मृते ॥ धर्ममर्थ च कामं च ब्रीडाहर्ष भयानि च । अधिष्ठानानिदानानां षडेतानि विदुर्बुधाः ।।
दानमेदाः पात्रेभ्यदीयते नित्यं अमपेक्षप्रयोजनम् । केवलं धर्मबुध्या यद्धर्मदानं तदुच्यते ॥ प्रयोजनमपेक्ष्यैव प्रसंगाचप्रदीयते । तदर्थदानमित्याहुः ऐहिक फलहेतुकम् ।। श्रीपानमृगवाक्षाणां प्रसंगायत्प्रदीयते । अनहेषु च रागेण कामदानं तदुच्यते ।। संसदि क्रीडया स्तुत्या चार्थाथिभ्यः प्रयच्छतः ।प्रदीयते च यहानं क्रीडादानं तदुज्यते॥ दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षायद्यत्प्रदीयते । हर्षदानमिति प्राहुर्दानं तद्धर्मचिन्तकाः ।। आक्रोशादर्थहिंसानां प्रतिकाराय तद्भवेत् । प्रतिबन्धकराहित्यहेतवे तत्प्रशस्यते ॥ भयदानमिति प्रोक्त फलदं नैव तद्भवेत् । अपापोरोगिधमकदित्सुरप्यसनश्शुचिः ।।
अनिन्द्यशिवकर्मा च षड्भिर्दाता प्रशस्यते। पात्रं श्रद्धा च भक्तिश्च देयमित्यभिचिन्तनम् ।। देशकालश्च दानानां अङ्गान्येतानि षड्विदुः ।
त्रिशुक्लकृशवृत्तिश्च घृणालुः सकलेन्द्रियः ।। विमुक्तो योनिदोषेभ्यः ब्राह्मणः पात्रमुच्यते । सौमुख्याधभिसंपत्तिरथिनां दर्शने सदा।। सत्कृतिश्चानसूया च तथा श्रद्धति कीर्त्यते । अत्यावश्यकक्रर्तव्यचिन्तनं भक्तिरुच्यते॥