________________
दानप्रशंसावर्णनम् दीक्षाचर्या यज्ञचर्याः सर्वचर्या क्षणान्नृणाम् । दानतः संभवन्त्येव तस्मादानपरो गृही॥ भवेदेव विशेषेण ततु कामो विचक्षणः । दानं परं प्रशंसन्ति दानमेव परायणम् ॥
दानं बन्धुर्मनुष्याणां दानं कोशो मनुत्तमः।
दानं कावफला वृक्षाः दानं चिन्तामणिर्नृणाम् ।। दानं पुत्रः परं द्रव्यं दानं मातापिता तथा । न दानेन विनाकिश्चित्प्रार्थितं भलमाप्यते ।। न दानशीलिनामापत्तस्मादानं समाश्रयेत् । हारनूपुरकेयूरपूरितोत्तममन्दिरम् ॥ . लावण्यगुणसंपत्तिदीनादेव हि लभ्यते । दानेन प्राप्यते स्वर्गश्रीदर्दानेन हि लभ्यते ॥ दानेन शत्रून् जयति व्याधिदान न नश्यति । दानेन लभ्यते विद्या दानेन युवतीजनः ।। दानेन मोदते स्वर्गे स्वकैः सह चिरं नरः। धर्मार्थकाममोक्षाणां साधनं परमंस्मृतम् ॥ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुः दानमेव कलौ युगे। युगेषु निखिलेष्वेषु दानं साधारणान्मतम् । उत्तमत्वेत विबुधैः तस्मादानपरो भवेत् ।। दानाहते नोपकाकारः दृश्यते धनिनः परः। दीयमानं हि तत्तस्य भूय एवाभिवर्धते ।।
यहदाति विशिष्टभ्यो यच्चाश्नाति दिने दिने।
तद्वित्तं स्वमहं मन्ये शेषं कस्याभिरक्षति ॥ यहदाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दानैरपि धनैरपि ।। किमेतस्य प्रभवति तावतातस्तदुत्सृजेत्। प्रात्रभूतेषु विप्रेषु देशेकाले च सन्ततम् ।। दानेन भोगी भवतिमेधावी वृद्धसेवया । अहिंसया च दीर्घायुरिति प्राहुमहर्षयः॥ पापकर्मसमायुक्त पतनं नरके नरम् । त्रायते दानमेवैकं पात्रभूते द्विजे कृतम् ।। .. उक्तदोषगुणोपेतमुक्तदोषविवर्जितम् । कामधुग्धेनुवदानं फलत्यात्सोप्सितं फलम् ॥ न्यायेनार्जनमर्थानां वर्धनं चाभिरक्षणम् । सत्पात्रे प्रतिपत्तिश्च सर्वशास्त्रेषु पठ्यते ॥
यस्य वित्तं न दानाय नोपभोगाय कल्प्यते । नापि कीत्यै न धर्माय तस्य वित्तं निरर्थकम् ।। तस्माद्वित्तानि संपाद्य दद्याद्विप्राय भक्तितः । न्यायमार्गेण विबुधः कदाप्यन्यायवर्मना ।