________________
यही प्रायविचनानाधिकारः यत्वशक्यं हि सतसं कन्क्रप्रतिनिधित्वनः। उत्तानामपि सर्वेषां भिक्षणां त्यक्तसंगिनाम्॥ गोदानप्रमुखानां च करणं त्वर्थमूलवः । न युझ्यवे हि सततं धातूनां तु परिप्रहात् ।।
सद्यो भ्रष्टः प्रपतति मस्करी नात्र संशयः।।
तस्माद्यतेस्तु चित्तं वत् तारणहा विना न किम् ।। कृच्छ्राणां समनुष्ठानं त्यक्तसंगस्य तस्य वै। विधायकादिवरणं शालहोमादिकर्म च ॥ प्रदानं दक्षिणायाश्च सभानुज्ञानमेव च । प्राच्याङ्गगोदानाख्यं च निन्दितं तद्यतेरति ।।
. तस्मात्पख्रिाट मोहेन पापभाक् चेत्ततस्स तु ।
आरूढपतितो ज्ञेयः चित्तं तस्य न विद्यते ॥ वर्णाचाश्रमिणां चेत्तु धनग्रहणयोग्यता । अस्ति यन्मानतो नूनं प्रायश्चित्तस्य कारणात्॥
नित्याधिकारिणः प्रोक्ता करणान्तस्य केवलम् ।
अल्पायासेन ते सम्यक् तरन्त्येव त्रयश्च वै ।। वर्णी गृही वनी नित्यं तत्रापि प्रवरो गृही । सर्वस्य चित्तमात्रस्य नितरां धनमूलतः ।।
कर्तव्यत्वेन तत्रास्मिन् प्रवरो हि गृही धनी ।
तस्माद्गृहाश्रमः सम्यक् मानां प्रवरः परम् ॥ यस्मिंस्थितस्तु तरति निर्धू याखिलकिल्बिषम् । धनदानमुखेनैव तत्रायं प्रवरो यतः ॥ अधिकारी महाभागः गृहस्थः शाबसंमत. । गार्हस्थ्यमेकं शिष्टानां शरणं कारकं परम्।। आश्रयं सर्वधर्माणां स्थितस्तत्र कृती भवेत् । प्रत्यक्षकृच्छ्रकरणसामथ्यं चित्तहेतवे ।
न कस्यापि कदाचित्स्यात् किन्तु तेषां क्षणेन वै । कतुं प्रतिनिधित्वेन शक्यतेऽर्थस्य दानतः ।।
दानप्रशंसा तस्मिन् दानेऽधिकारी स्याद् गृहस्थो धर्मतः स्मृतः । अखिलाः कृच्छ्रचर्याश्च व्रतचर्याश्च केवलाः ॥