SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः भत वैराः स्त्रियः सर्वाः प्रायेण जगतीतले । पतित्रता अतिस्वल्पाः ता न सन्तीति नास्त्यपि ॥ सन्त्येव तत्रतत्रापि साध्या भर्तु परापराः । धरणी चापि निर्वीर्या निरौषधरसातराम्॥ पापलोकैकसंकीर्ण सदा सजनदुर्लभा । तुच्छदेवगणाकर्णमहादेवातिदुस्तरा॥ शनैः शनैरल्पितश्रीः वेदमार्गाकुशास्त्रवृ(वि)त् । भाषारचितशास्त्रौघा महाशास्त्रातिदुर्लभा । नटनर्तकसंप्राप्तपूजादूषितसजना । अत्यन्तार्थपरा भूपाः दयादाक्षिण्यरिताः। तादृशेत्र कलौ किं किं नभवेदतिनिन्दितम् । सर्व निन्दितमेव स्यात्प्रशस्तं यदनिन्दितम् ॥ प्राधान्यमनृतस्यैवाप्राधान्यं सन्ततं परम् । सत्यस्य खलु सर्वत्र तथापिविजोऽनिशम् ॥ सत्यस्यैव भवेन्नूनं नानृतस्य कदाचन । सत्यस्यानृतवद्भानं दुष्टजल्पनकत्थनैः ।। पश्चाच्चिरेणसत्यस्याधानं च प्रभवत्यपि । अस्मिन्नर्थे प्रवक्ष्यामि पुनःपुनरतीव च ॥ चोरश्चोरो भवेदेव तथैव च मृषामृषा । पापं पापं भवेत्तद्वत् सत्यंसत्यं न चानृतम् ।। धर्मस्यविजयो नित्यं नाधर्मस्य कदाचन । परं त्विदमधर्मस्य तत्वभानां कलौ ततः॥ कालेन यत्नाद्भूयश्चातत्वेनैव नचान्यथा। तत्क्षणप्रतिसंहारः न्यायधमसता तथा ॥ सत्यस्य च भवेत्पश्चादभ्युत्थानं यथा पुरा । कदाचिदनृतं सत्यं यदिस्यादपि केवलम् ॥ तत्सयस्तत्कुलं तस्य विलयं प्रापयिष्यति । अत्यन्यायमतिद्रोहमति क्रौर्य कलावपि ॥ अत्यक्रमं चात्यशास्त्रं न कुर्यान्न च कारयेत् । कुर्वतां सर्वपापानि वर्णानां तत्क्रमेण वै॥ वर्णानामाश्रमाणामुत्तरोत्तरं प्रायश्चित्तद्वगुण्यम् संन्यासभेदाः । प्रायश्चित्तं द्विगुणतः सूतकं च तथा मतम् । यद्ब्राह्मणस्यैकगुणं तद्राजन्यस्य धर्मतः ॥ द्विगुणं शासगदितं वैश्यस्य त्रिगुणं स्मृतम् । चतुर्गुणं तस्य ततः शूद्रस्येति मनीषिभिः॥ कथितं शास्त्रतत्त्वशैः तदेव गृहिणो मतम् । यत्तस्य द्विगुणं कृत्स्नं धर्मतो ब्रह्मचारिणः ।। वर्णेन स्त्रि(त्रि)गुणंप्रोक्तं यतेस्तस्य चतुर्गुणम् । कुटीचकः स्यात्प्रथमः द्वितीयस्तु बहूदकः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy