________________
१६०४
गौतमस्मृतिः। [अष्टादशोऋषिसम्बन्धिभ्योयोनिमात्राद्वा न देवरादित्येके नातिद्वितीयं जनयितुरपत्यं समयादन्यत्र जीवतश्च क्षेत्रे परस्मात्तस्य द्वयोर्वा रक्षणाद्भत्तुरेवनष्टेभर्तरि षाड्वार्षिकं क्षपणं श्रूयमाणेऽभिगमनं प्रव्रजिते तु निवृत्तिः प्रसङ्गात्तस्य द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्युपयमेषु षड़ित्येके त्रीन कुमायूतूनतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य पित्र्यानलङ्कारान् प्रदानं प्रागृतोरप्रयच्छन् दोषीप्रावाससःप्रतिपत्तेरित्येके प्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगे च शूद्रान्यत्रापि शूद्राद्बहुपशोहीनकर्मणः शतगोरनाहिताग्नेः सहस्रगोश्च सोमपात् सप्तमीञ्चाभुक्ता निचयायाप्यहीनकर्मभ्य आचक्षीत राज्ञा पृष्टस्तेन हि भर्तव्यः श्रुतशीलसम्पन्नश्चेद्धर्मतन्त्रपीडायां तस्याकरणे दोषादोषः॥
इति गौतमीये धर्मशास्त्रे अष्टादशोऽध्यायः ।
एकोनविंशोऽध्यायः। अथ प्रतिषिद्धसेवने प्रायश्चित्तमीमांसावर्णनम् । उक्तो वर्णधर्मश्चाश्रमधर्मश्चाथ खल्वयं पुरुषो येन कर्मणा लिप्यतेऽथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनं शिष्ट