________________
ऽध्यायः] भक्ष्याभक्ष्यप्रकरणवर्णनम् । १६०३ पुनः सिद्ध पर्युषितमशाकभक्ष्यस्नेहमांसमधून्युत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगयुवायुच्छिष्टभोजिगणविद्विषाणामपान्तयानां प्राग्दुर्बलावृथानाचमनोत्थानव्यपेतानि समासमाभ्यां विषमसमेपूजान्तरानर्चितञ्च गोश्च क्षीरमनिर्दशायाः सूतके चाजामहिष्योश्च नित्यमाविकमपेयमौष्ट्रमैकशफश्च स्यन्दिनीयमसूसन्धिनीनाञ्च याश्च व्यपेतवत्साः पञ्चनखाश्चाशल्यकशशश्वाविड्गो. धाखड्गकच्छपा उभयतोदत्केशलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः काककङ्कगृध्रश्येनाजलजारक्तपादतुण्डा ग्राम्यकुक्कुट शूकरौ धेन्वनडुहौ चापन्नदावसन्नवृथामांसानि किसलयक्याकुलशुननिर्यासलोहिताश्वनाश्वनिचिदारुवकवलाकटिद्विभमान्धातृनक्तञ्चरा अभक्ष्याः । भक्ष्याः प्रतुदाविष्किराजालपादामत्स्याश्चाविकृताबध्याश्च धर्मार्थे व्यालहता दृष्टदोषवाक्प्रशस्तान्यभ्युक्ष्योपयुञ्जीतोपयुञ्जीत।
इति गौतमीये धर्मशास्त्रे सप्तदशोऽध्यायः ।
अष्टादशोऽध्यायः । अथ स्त्रीषु ऋतुकाले सहवासप्रकरणम् । अस्वतन्त्रा धर्म स्त्री नातिचरेद्भरि वाक्चक्षुः कर्मसंयता पतिरपत्यलिप्सुर्देवराद्गुरुप्रसूता नर्तुमतीयात् पिण्डगोत्र