________________
१६०२
गौतमस्मृतिः। [सप्तदशोनक्तमर्द्धरात्रादहश्चेत् सज्योतिर्विषयस्थे च राज्ञि प्रेते विप्रोष्य चान्योन्येन सह सङ्कुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रममावास्यायाश्च ह्यहं वा कार्तिकी फाल्गुन्याषाढी पौर्णमासी तिस्रोऽष्टकास्त्रिरात्रमन्यामेके अभितो वार्षिकं सर्वे वर्षविद्य तस्तनयित्नुसन्निपाते पूस्यन्दिन्यूद्ध्वं भोजनादुत्सवे पाधीतस्य च निशायां चतुर्महूतं नित्यमेके नगरे मानसमप्यशुचि श्राद्विनामाकालिकमकृतान्नश्राद्धिकसंयोगे च प्रतिविद्यञ्च यावत् स्मरन्ति पूतिविद्यञ्च यावत् स्मरन्ति ।
इति गौतमीये धर्मशास्त्रे षोडशोऽध्यायः।
सप्तदशोऽध्यायः ।
अथ भक्ष्याभक्ष्यप्रकरणम् । प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणोभुञ्जीत प्रतिगृह्णीयाचैधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनयानपयोदधिधानाशफरिप्रियङ्गसृङ्मार्गशाकान्यप्रणोद्यानि सर्वेषां पितृदेवगुरुभृत्यभरणे चान्यवृत्तिश्चेन्नान्तरेण शूद्रात् पशु पालक्षेत्रकर्षककुलसङ्गतकारपितृपरिचारका भोज्याना वणिक् चाशिल्पी नित्यमभोज्यं केशकीटावपन्नं रजस्वलाकृष्णशकुनिपदोपहतं भ्रूणघ्नप्रेक्षितं गवोपघातं भावदुष्टं शुक्तं केवलमदधि