________________
ऽध्यायः] अनध्यायवर्णनम् ।
१६०१ स्त्रिसुपर्णः पञ्चाग्निः स्नातकोमन्त्रब्राह्मणविद्धर्मज्ञोब्रह्मदेयानुसंधान इति हविःषु चैवं दुर्बलादीन् श्राद्ध एवैके श्राद्ध एवैके। ___ इति गौतमीये धर्मशास्त्रे पञ्चदशोऽध्यायः ।
षोडशोऽध्यायः।
अथ अनध्यायवर्णनम् । श्रवणादि वार्षिकं प्रोष्ठपदी वोपाकृत्याधीयीत च्छन्दांस्य पञ्चममासान् पञ्चदक्षिणायनं वा ब्रह्मचार्युत्सृष्टलोमा न मांसं भुञ्जीत द्वैमास्योवा नियमो नाधीयीत वायो दिवापाशुहरे कर्णश्राविणि नक्तं वाणभेरीमृदङ्गगर्जातशब्देषु च श्वशृगालगर्दभसंहादे लोहितेन्द्रधनुन हारेश्वभदर्शने चापत्तौ मूत्रित उच्चारिते निशासन्ध्योदकेषु वर्षति चैके वलीकसन्तानमाचार्य्यपरिवेषणे ज्योतिषोश्च भीतो यानस्थःशयानःप्रौढपादः श्मशाननामान्तमहापथाशौचेषु पूतिगन्धान्तःशवदिवाकीर्तिशूद्रसन्निधाने सूतके चोद्गारे भृग्यजुषञ्च सामशब्दो यावदाकालिका निर्घातभूमिकम्प. राहुदर्शनोल्कास्तनयित्तुवर्षविद्युतः प्रादुष्कृताग्निष्वनृतौ विद्युति नक्तचापररात्रात्रिभागादिप्रवृत्तौ सर्वमुल्का विद्युत्समत्येकषां। स्तनयित्नुरपराह्नऽपि प्रदोषे सर्व