________________
१६००
गौतमस्मृतिः। [पञ्चदशोसन्निधाने वा कालनियमः शक्तितः प्रकष गुणसंस्कारविधिरनस्य नवावरान् भोजयेदयुजो यथोत्साहं वा ब्राह्मणान् श्रोत्रियान् वाग्रूपवयःशीलसम्पन्नान् युवभ्योदानं प्रथममेके पितृवन्नच तेन मित्रकर्म कुर्यात् पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचाय्यौं तिलमाषब्रीहियवोदकदानैर्मासं पितरः प्रीणन्ति मत्स्यहरिणरुरुशशकूर्मवराहमेषमांस सम्बत्सराणि गव्यपयःपायसै‘दश वर्षाणि वार्धाणसेन मांसेन कालशाकच्छागलोहखड्गमांसमधुमित्रैश्चानन्त्यम् । न भोजयेत् स्तेनक्लीवपतितनास्तिकतवृत्तिवीरहादीधिः पुदीधिषुपतिस्त्रीग्रामयाजकाजपालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारि कानुपपत्तिर्यस्य च कुण्डाशी सोमविक्रय्यगारदाही गरदावकीर्णिगणप्रेष्यागम्यागामिहिंस परिवित्तपरिवेत्तृपर्याहतपO धातृत्यक्तात्मदुर्वला: कुनखिश्यावदन्तः श्वित्रिपौनर्भवकितवाज प्रेष्य प्रातिरूपकशूद्रापतिनिराकृतिकिलासी कुसीदी वणिशिल्पोपजीविज्यावादिवतालनृत्यगीतशीलान् पित्रा चाकामेन विभक्तान् शिष्यांश्चैके सगोत्रांश्च । भोजयेवं त्रिभ्योगुणवन्तम् । सद्यश्राद्धी शूद्रातल्पगस्तत्पुरीपे मासं नयति पितृस्तस्मात्तदहर्ब्रह्मचारी स्यात् श्वचण्डालपतितावेक्षणे दुष्टं तस्मात्परिश्रुते दद्यात्तिलैवा किरैत पङ्क्तिपावनोवा शमयेत् पतितपावनाः षडङ्गविज्येष्ठमासिकस्तृणाचिकेतस्त्रिमधु