________________
ऽध्यायः] प्रतिषिद्ध सेवनेप्रायश्चित्तमिमांसावर्णनम्। १६०५
स्याक्रिया प्रतिषिद्धसेवनमिति च तत्र प्रायश्चित्तं कुर्य्यान्न कुर्य्यादिति मीमांसन्ते न कुर्यादित्याहुर्नहि कर्मक्षीयत इति कुर्य्यादित्यपरे पुनस्तोमेनेष्वा पुनः सवनमायातीति विज्ञायते व्रात्यस्तोमेनेष्टा तरति सर्व पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजतेग्निष्टुताभिशस्यमानं याजयेदिति च। तस्य निष्क्रयणानि जपस्तपोहोम उपवासोदानमुपनिषदो वेदान्ताः सर्वच्छन्दःसु संहिता मघून्यघमर्षणमथबशिरोरुद्राः पुरुषसूक्तंराजनरौहिणे सामनी वृहद्रथन्तरे पुरुषगतिमहानाम्यो महावैराज महादिवाकीत्यं ज्येष्ठसाम्नामन्यतमद्वहिष्यवमानं कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि । पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमितिं च मेध्यानि । सर्वे शिलोच्चयाः सर्वाः स्वन्त्यः पुण्याहूदास्तीर्थानि ऋषिनिवासगोष्ठपरिस्कन्दा इति देशाः। ब्रह्मचर्य सत्यवचनं सवनेषूदकोपस्पर्शनमाद्रवत्रताधःशायितानाशक इति तपांसि। हिरण्यं गौर्वासोऽश्वोभूमि स्तिलाघृतमन्नमिति देयानि । सम्बत्सरः षण्मासाश्चत्वारत्रयो द्वावेकश्चतुविंशत्यहोद्वादशाहः षडहस्थ्यहोऽहोरात्र इति कालाः । . एतान्येवानादेशे विकल्पेन क्रियेरन् ।