________________
१८९२ गौतमस्मृतिः।
[ नवमोसोपानत्कश्वाशनासनशयनाभिवादननमस्कारान् वर्जयेत् । न पूर्वाहमध्यन्दिनापराह्वानफलान् कुर्याद्यथाशक्ति धर्माथकामेभ्यस्तेषु च धर्मोत्तरः स्यान्न नग्नां परयोषितमीक्षेत न पदासनमाकर्षेन शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्याच्छेदनभेदनविलिखनविमर्दैनावस्फोटानि नाकस्मात् कुर्यानोपरिवत्सतन्त्री गच्छन्न जलड्डुलः स्यान्न यज्ञमवृतोगच्छेदर्शनाय तु कामं न भक्ष्यानुत्सङ्गे भक्षयेन्न रात्रौ प्रेष्याहृतमुद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि चात्रवीर्याणि नाश्नीयात् सायं पातस्त्वन्नमभिपूजितमनिन्दन भुञ्जीत न कदाचिद्रात्रौ नग्नः स्वपेत् मायाद्वा यच्चात्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोहवियुक्ता वेदविदआचक्षते तत्समाचरेत् योगक्षेमार्थमीश्वरमधिगच्छेन्नान्यमन्यत्र देवगुरुधार्मिकेभ्यः पूभूतधोदकयवसकुशमाल्योपनिष्कमणमार्यजनभूयिष्ठमनलसमृद्ध धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत प्रशस्तमङ्गल्यदेवतायतनचतुष्पथादीन् पूदक्षिणावर्तेत । मनसा वा तत्समग्रमाचारमनुपालयेदापत्कल्पः । सत्यधर्मा आर्यवृत्तः शिष्टाध्यापकशौचशिष्टः श्रुतिनिरतः स्यान्नित्यमहिंस्रो मृदु दृढकारी दमदानशीलएवमाचारो मातापितरौ पूर्वापरान् सम्बन्धान दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ।
इति गौतमीये धर्मशास्त्रे नवमोऽध्यायः ।