________________
ऽध्यायः] कतव्याकर्तव्यवर्णनम्। १८६१
वदन्यधृतं वा वासोविभृयान स्रगुपानही निर्णितमशक्तौ न रूढश्मश्रुरकस्मान्नाग्निमपश्च युगपद्धारयेन्नाञ्जलिना पिबेन्न तिष्ठन्नुद्धृतोदकेनाचामेन्न शूद्राशुच्येकपाण्यावर्जितेन न वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्युदस्येन्नैव देवताः प्रति पादौ प्रसारयेन्न पर्णलोष्ट्राश्मभिमंत्रपुरीषापकर्षणं कुर्यान्न भस्मकेशतुषकपालान्यधितिष्ठेन्न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत सम्भाष्य पुण्यकृतोमनसा ध्यायेद्ब्राह्मणेन वा सह सम्भाषेत । अधेनुं धेनुभव्येति ब्रूयादभद्रं भद्रमिति कपालं भगालमिति मणिधनुरितीन्द्रधनुः। गां धयन्ती परस्मै नाचक्षीत नचना वारयेन्न मिथुनीभूत्वा शौचं प्रति विलम्बेत न च तस्मिन् शयने स्वाध्यायमधीयीत नचापररात्रमधीत्य पुनः पूतिसम्बिशेन्नाकल्पां नारीमभिरमयेन रजस्वला नचैनां श्लिष्येन्न कन्यामग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जत्यवेक्षणकुद्वारपूवेशनपाधावनासन्दिग्धभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणपाणव्यवस्थानानि च वर्जयेन्न सन्धिग्धां नावमधिरोहेत् सर्वतएवात्मानं गोपायेन पावृत्य शिरोऽहनि पर्यटेत् पावृत्य तु रात्रौ मूत्रोच्चारे च न भूमावनन्तर्धाय नाराचावसथान्न भस्मकरीषकृष्टच्छायापथिकाम्येषु उभे मूत्रपुरीषे दिवा कुर्यादुदङ्मुखः सन्ध्ययोश्च रात्रौ तु दक्षिणामुखः पालाशमासनं पादुके दन्तधावनमिति वर्जयेत।