SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १८६० गौतमस्मृतिः। - [नवमोगर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौडोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषाञ्चाष्टकापार्वणश्राद्धश्रावण्याग्रहायणीचैत्राश्वयुजीति सप्त पाकयज्ञसंस्था अग्न्याधयमग्निहोत्रदर्शपौणमासावग्रयणं चातुर्मास्य निरूढपशुबन्धसौत्रामणीति सप्त हरियज्ञसंस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशि वाजपेयोऽतिरात्रोऽतोर्याम इति । सप्त सोमसंस्थाइत्येते चत्वारिंशत् संस्काराः। अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति यस्यैते न चत्वारिंशत् संस्कारा नवाष्टावात्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति। यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यञ्च गच्छति गच्छति । इति गौतमीये धर्मशास्त्रेऽष्टमोऽध्यायः । नवमोऽध्यायः। अथ कर्तव्याकर्तव्यवर्णनम्। स विधिपूर्व स्नात्वा भार्यामभिगम्य यथोक्तान गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्यनुकरेत् स्नातकोनित्यं शुचिः सुगन्धः नानशीलः सति विभवे न जीर्णमलवद्वासाः स्यान्न रक्तमल
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy