________________
ऽध्यायः] गृहस्थाश्रमकर्तव्यवर्णनम् । १८८७
आचार्यपितृसखीनान्तु निवेद्य वचनक्रियाऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः सम्बत्सरे पुनः पूजिता यज्ञविवाहयोरकि राज्ञश्च श्रोत्रियस्य । अश्रोत्रियस्यासनोदके श्रोत्रियस्य तु पाद्यमय॑मन्नविशेषांश्च पूकारयेन्नित्यं वा संस्कारविशिष्टं मध्यतोऽन्नदानमवैद्य . साधुवृत्ते विपरीते तु तृणोदकभूमिः स्वागतमन्ततः पूज्यानत्याशश्वशय्यासनावसथानुव्रज्योपासनानि सहश्रेयसोः समान्यल्पशोऽपि हीने असमानग्रामोऽतिथिरेकरात्रिको ऽधिवृक्षसूर्योपस्थायी कुशलनामयारोग्याणामनुपश्नोत्थं शूद्रस्याब्राह्मणस्यानतिथिरब्राह्मणोयज्ञ संवृतश्चेत् भोजनन्तु क्षत्रियस्योद्ध्यं ब्राह्मणेभ्योऽन्यान् भृत्यैः सहानृशंसार्थमानृशं साथ।
इति गौतमीये धर्मशास्त्रे पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः। अथ गृहस्थाश्रमकर्तव्यवर्णनम् । पादोपसंग्रहणं गुरुसमवायेऽन्वहम् । अभिगम्य तु विपोष्य मातृपितृतद्वन्धूनां पूर्वजानां विद्यागुरूणां तत्तद्गुरूणाञ्च सन्निपाते परस्य । नाम पोच्यामयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽभिवादतो