________________
१८८६
गौतमस्मृतिः। [पञ्चमोपञ्चमोऽध्यायः।
अथ गृहस्थाश्रमवर्णनम्। भृतावुपेयात् सर्वत्र वा प्रतिषिद्धवजम् । देवपितृमनुष्यभूतर्षिपूजकोनित्यस्वाध्यायः। पितृभ्यश्चोदकदानं यथोत्साहमन्यद्भार्यादिरग्निर्दायादि । तस्मिन् गृह्याणि देवपितृमनुष्ययज्ञाः स्वाध्यायश्च । वलिकर्माग्नावग्निधन्वन्तरिविश्वे देवाः प्रजापतिः स्विष्टिकृदिति होमः। दिग्देवताभ्यश्च यथा स्वद्वारेषु मरुद्भ्यो गृहदेवताभ्यः प्रविश्य ब्रह्मणे मध्ये अभ्य उदकुम्भे आकाशायेत्यन्तरीक्षे नक्तश्चरेभ्यश्च सायम् । स्वस्तिवाच्यभिक्षादानपूश्नपूर्वन्तु ददातिषु(१) चैवं धर्मेषु । समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः। गुर्वर्थनिवेशोषधार्थ वृत्तिक्षीणयक्ष्यमाणाध्यायनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागोबहिदि भिआमाणेषु कृतान्नमितरेषु । पूतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्। क्रुद्धष्टभीतातलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृतान्यपातकानि। भोजयेत् पूर्वमतिथिकुमारव्याधितगर्भिणीसुवासिनीस्थविरान् जघन्यांश्च ।