________________
१८८४
गौतमस्मृतिः। चतुर्थीएवं वृत्तोब्रह्मलोकमवाप्नोति जितेन्द्रियः। उत्तरेषाञ्चैतदविरोधी अनिचयो भिक्षुरूर्ध्वरेता ध्रु वशीलो वर्षासु भिक्षार्थी ग्राममियात् । जघन्यमनिवृत्तश्चरेत् । निवृत्ताशीर्वाक्चक्षुः कर्मसंयतः। कौपीनाच्छादनार्थ बालोबिभृयात् । पहीणमेके निर्णेजनाविपयुक्त। औषधिवनस्पतीनामङ्गमुपाददीत । न द्वितीयामुपहत्तुं रात्रि ग्रामे वसेत् । मुण्डीशिखी वा वर्जयेज्जीवबधम् ।। समाभूतेषु हिंसानुग्रहयोरनारती । वैखानसो वने मूलशफीला तपः शीलः श्रामणकेनाग्निमाधायाप्राम्यभोजी देवपितृमनुष्यभूतर्षिपूजकः सर्वातिथिः पतिषिद्धवर्ज भैक्षमप्युपयुञ्जीत न फालकृष्टमधितिष्ठेत् ग्रामञ्च न पूविशेजटिलश्चीराजिनवासा नातिशयं भुञ्जीत। एकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थस्य ।
इति गौतमीये धर्मशास्त्रे तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः .... अथ विवाहपकरणवर्णनम् । गृहस्थः सदृशी भार्या विन्देतानन्यपूर्वा यवीयसीम् ।