________________
१८८२
गौतमस्मृतिः। [द्वितीयोहवनवलिहरणयोनियुज्यान ब्रह्माभिव्याहारयेदन्यत्र .. स्वधानिनयनात्। उपनयनादिनियमः । उक्तं ब्रह्मचर्यमग्नीन्धनभैक्षचरणे सत्यववनमपामुपस्पर्शनम् । एके गोदानादि। वहिः सन्ध्यार्थञ्चातिष्ठेत् पूर्वमासीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद्वाग्यतो नादित्यमीक्षेत। वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवाद्यवादनस्नानदन्तधावनहर्षनृत्य गीतपरिवादभयानि गुरुदर्शने कर्णप्रावृतावशक्थिकायाश्रयणपादप्रसारणानि, निष्ठीवितहसितविजृम्भितास्फोटनानि स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायां द्यूतं हीनवर्णसेवामदत्तादानं हिंसां आचार्यतत्पुत्रस्त्रीदीक्षितनामानि, शुष्का वाचं मद्यं नित्यं ब्राह्मणः। अधःशय्याशायी पूर्वोत्थायी जघन्यसम्बेशी वाग्वाहूदरसंयतः। नामगोत्रे गुरोः समानतोनिर्दिशेत् । अर्धिते श्रेयसि चैवम् । शय्यासनस्थानानि विहाय प्रतिश्रवणमभिक्रमणं वचनादृष्टेनाधःस्थानासनस्तिर्यग्वा तत्सेवायाम् । गुरुदर्शने चोत्तिष्ठेत् गच्छन्त मनुव्रजेत् कर्म विज्ञाप्याख्यायाहूताध्यायी युक्तः प्रियहितयोस्तद्भार्यापुत्रेषु चैवम् ।। नोच्छिष्टाशनस्नपनप्रसाधनपादप्रक्षालनोन्मर्दनोपसंग्रहणानि । विपोष्योपसंग्रहणं गुरुभार्याणां तत्पुत्रस्य च ।