________________
आचारधर्मवर्णनम् .. २५२७ गते तु पञ्चमेवर्षे गर्भिणी यदि वा भवेत् ।। गर्मिण्यां मातरि शिशोः क्षौरकर्म न कारयेत् ॥३८।। पञ्चाब्दात्यागथोद्धं च गर्भिण्यामपि कारयेत् । चूडाकर्म शिशोर्माता गर्भिणी यदि वा भवेत् ॥३८२।। गर्भस्यैव विपत्तिः स्यात् दंपत्योर्वा शिशोरपि। . सहोपनीत्या कुर्याचे त्तदादोषो न विद्यते ॥३८३॥ वेदान्तरमधीत्यैव ऋग्वेदं येत्वधीयते। उपनीतिरयं. तेषामलंकरणवर्जिता ॥३८४॥ पाखंड्यापृश्यसंस्पर्श न मायादुष्णवारिणा । नद्यां तु विद्यमानायां न स्नायादन्यवारिषु ॥३८५।। अस्नातमातुरस्नाने स तीथं तु शृतोदकम् । स्नात्वा तु वाससी धौते अक्लिन्ने परिधाय च ॥३८६॥ प्रक्षाल्योरुमृताचाद्भिहस्तौ प्रक्षालयेत्ततः । काषायं कृष्णवस्त्रं च मलिनं केशदूषितम् ॥३८७।। जीण नीलं संधितं च पारक्यं मैथुने धृतम् । अच्छिन्नाप्रमुपवस्त्रं कुत्सितं धमतो विदुः ॥३८८।। यज्ञं दानं जपो होमं स्वाध्यायं पितृतपणम् । नैकवस्त्रो द्विजः कुर्याद्भोजनं तु सुरार्चनम् ॥३८६॥ तत्सर्वमसुरेन्द्राणां ब्रह्मा भागमकल्पयत् । ततः सन्ध्यामुपासीत शुद्धचित्तोजितेन्द्रियः)। मुहूर्तादग्निहोत्राणि नयंति परमां गतिम् ॥३६०॥