________________
२५२८
व्याघ्रपादस्मृतिः अत्रस्वर्गश्चमोक्षश्च यो यथा गन्तुमिच्छति । - यदिच्छसि महासिद्धिं तीर्थराजाभिषेचनम् ॥३६॥ विप्रपादविनिर्मुक्तं तोयं शिरसि धारय । दक्षिणां स ब्रह्मसूत्रं स्तेयेमे दक्षिणामुखः ॥३६२॥ कुशास्तान् द्विगुणी कुर्वन् जानुसव्यं निधाय च मार्जनं तपणं श्राद्धं न कुर्याद्वारिधारया ॥३६३।। करोति यदि मूढात्मा तत्सर्व निष्फलं भवेत् ॥३६४॥ विद्वान् स्वयं तु यो ब्रूयात् स धर्मः परमः स्मृतः । अच्छिद्रमितितद्वाक्यं वदंति क्षितिदेवताः ॥३६॥ प्रणम्यशिरसापासममिष्टोमफलैः सह ।। व्याघ्रपादेन चाख्यातं धर्मशास्त्रोत्तमोत्तमम् ॥३६६॥
इति व्याघ्रपादप्रणीतं धर्मशास्त्रं समाप्तम् । ॥ समाप्तश्चायं स्मृतिसन्दर्भस्य चतुर्थोभागः ॥ . * ॐ तत्सद्ब्रह्मार्पणमस्तु *