________________
२५२६
व्याघ्रपादस्मृतिः अनलादर्शनं यावत् इतिवाजसनेयिनः । परान्नपकं नाश्नीयात् झवसन् पर्वणि द्विजः ॥३७०।। असन्तुष्ट सुखं नास्ति न धर्मः क्षुद्रमानसे। भाग्यहीने धनं नास्ति नास्ति पुण्येऽच्युतार्चनम् ।।३७१।। सत्यानृताभ्यां जीवंतमृतेन प्रनृतेन वा। सत्यानृताभ्यामपि वा न श्ववृत्या कदाचन ॥३७२।। सत्यानृतं तु वाणिज्यं श्ववृत्तिः नीचसेवनम् । सेवावृत्तिभिस्तु)यैरुक्ता नूनं ते नैव पंडिताः ॥३७३॥ दक्षिणास्योऽपसव्येन तर्पयेत् विधिवत्पितॄन् । बाहूपूर्णतलैः कृत्वा जलस्वस्तर्पयेत् पितॄन् ॥३७४।। स्थलस्थेन तु कर्तव्यं पितृणां तृप्तिमिच्छता । विनारौप्य सुवर्णेन विना ताम्रतिलैन च ॥३७५।। विना दर्भेश्च मंत्रैश्च पितृणां नोपतिष्ठति।। विवाहस्त्वेकजन्यानां एकस्मिन्नुदये कुले ॥३७६।। नाशंकरोत्येकवर्षे स्यादेका विधवातयोः। प्रत्युद्वाहो नैव कार्यो नैकस्मिन् दुहितद्वयम् ॥३७७।। नैकजनन्योः पुंसो रेक (?) जनन्यके । मातामंगलसूत्रेण मृतायदि चतुर्दिने ॥३७८।। उद्दिश्यविप्रपंक्तौ तां भोजयेत्तु सुवासिनीम् । जानुदग्धजलस्थोवाऽऽविलं नानशाकटः ॥३७६।। सव्येनप्राङ्मुखोदेवान् निवीत्युत्तरतोनरान् । शिशोर्मातारिगर्भिण्यां चूडाकर्म न कारयेत् ॥३८०।। .