________________
आचारधर्मवर्णनम् २५२५ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः। धनधान्येन वैश्यानां शूद्राणामग्रजन्मतः ॥३५६।। यश्चाभिवादनो (दिन) विप्र आशिषं न प्रयच्छति । श्मशाने जायते वृक्षो आशिर्ष न प्रयोजति ॥३६०॥ उदक्यां सूतिकां नारी भर्तृघी गर्भघातिनीं । पाखण्डं पतितं व्रात्यं महापातकिनं शठम् ॥३६१।। सोपानकं कृतघ्नं च मंत्रोच्चारकृतं रिपुम् । भुंजानमशुचिमंतं धावन्तं नास्तिकं तथा ॥३६॥ वर्मतं जम्भमाणं च कुर्वन्तं दन्तधावनम् । अभिवाद्य द्विजो मोहादहोरात्रेण शुद्धयति ॥३६३।। जपयज्ञजलस्थं च समित्पुष्पकुशान्तिलान् । उदपात्रार्थभैक्ष्यं च वहतं नाभिवादयेत् ॥३६४॥ स्वयमेव विधानेन अभिवंदेभिवादकम् । संध्याये(?) नियमानेति द्रष्टव्या अभिवादने ॥३६॥ देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वा त्रिदण्डिनम् । नमस्कारं न कुर्वीत प्रायश्चित्ती भवेन्नरः ॥६६॥ जन्मप्रभृति यत्किंचित्सुकृतं समुपार्जितम् । तत्सवं निष्फलं याति एक हस्ताभिवादनात् ॥३६७।। अग्निहोत्रफलावेदा षडंगसपदक्रमः । अग्निहोत्रात्परो धर्मो न भूतो न भविष्यति ॥३६८॥ न व्याहृतिसमो होमो न गायत्री समो जपः । नामिहोत्रात्परो यज्ञो न देवः केशवात्परः ॥३६॥