________________
आचारधर्मवर्णनम्
२५२३ वामहस्ते जलं धृत्वा यस्तुसंध्यामुपासते।। सा संध्या तु वृथाज्ञेया आसुरस्तेन तृप्यति ॥३३८।। कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृहीकुर्याद्यद्वा कर्णे समाहितः ॥३३॥ यद्य कवस्त्रो विप्रः स्यात् कर्णेकृत्वोपवीतकम् । अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्यवाससा ॥३४०॥ अयज्ञीयस्तृणैस्तत्स्यात् (१) इतरानसतद्भवेत् । उभे मूत्रपुरीषे तु दिवाकुर्यादुदङ्मुखः ॥३४॥ तीर्थे शौचं न कुर्वीत कुर्वीतोड,त्य वारिणा । अरनिमात्रं जलं त्यक्त्वा कुर्याच्छौचमनुद्ध ते ॥३४२॥ सन्ध्ययोर्भोजनार्थे च पित्र्यर्थं देवकर्मणि। . शूद्राहृतेन नाचामेत्तथा चर्मेण वारिणा ॥३४३॥ प्रक्षाल्योदक शुचौदेशे दंतधावनमुत्सृजेत् । निषिद्धाहे तृणैः कुर्यान्जिोल्लेखातु सर्वदा ।।३४४॥ कार्पासमुपवीतं स्याद्विप्रोशौचधृतं त्रिवृत् । स्थाने पवित्रे संध्याया षण्णवत्यंगुलीष्वयत् ॥३४॥ करंज-पिप्पल-क्ट-प्लक्ष-कुंभ्यर्क-तंदुकाः । एषां पात्रेषु ना श्नीयात् कोविदाराम्रयोरपि ॥४६॥ विपरीतेषु पत्रेषु तिर्यपत्रे च दारुजे। नैकवासा समश्नीयात् नाश्नीयात् भिन्नभाजने ॥३४७।। हस्तदत्तानि चान्नानि प्रत्यक्षलवणं तथा । ताम्र-रजत-सौवर्ण-शंख-स्फटिक-शुक्तिषु ।।३४८।।