________________
श्राद्धवर्णनम्
'पितृशेषं तथोच्छिष्ट वैश्वदेवं न कारयेत् । पित्र्यथं निर्वपेत्पाकं वैश्वदेवार्थमेव च ॥ वैश्वदेवं न पित्र्यर्थं न दाशं वैश्वदेविकं ॥ २६७॥ पितृपाकं समुद्धृत्य वैश्वदेवं करोति यः । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति ॥२६८|| हुतशेषं न दातव्यं वायसेभ्यः कदाचन । यदि दद्याद्विजोमोहात् हुतं तस्य वृथा भवेत् ॥ २६६ ॥ पाकान्तरेण कुर्यात्तुं वैश्वदेवं यथाविधि । स्नाने दाने जपे होमे स्वाध्याये पितृकमणि | | ३००|| सपवित्रौ सदर्भोंवा करौ कुर्वीतनान्यथा । नित्यश्राद्ध न कुर्वीत प्रसंगाद्यत्र सिध्यति ॥ ३०१ || श्राद्धान्तरे कृते तस्मिन् नित्यत्वात्तन्नहापयेत् । दर्शश्राद्धादिनिष्पत्तौ नित्यस्य न पृथक् क्रिया ॥ ३०२ ॥ ते नैव तस्यसिद्धिः स्यात् काम्येनित्याग्निहोत्रवत् । आविकेन तु वस्त्रेण मानवः श्राद्धमाचरेत् ||३०३ || गयाश्राद्धसमं प्रोक्तं पितॄणां दत्तमक्षयम् । रेतस्पृष्टं शवस्पृष्टं स्पृष्ट्वा मूत्रपुरीषयोः ॥ रजस्वलादि संस्पृष्टमाविकं तु सदाशुचिः || ३०४ || अग्निराविक वस्त्रं हि विप्रास्तिलाः कुशाः यत्राः । एतेषां न कृतो दोषो व्याघ्रस्य वचनं यथा ॥ ३०५ ॥ हव्याथं गोघृतं ग्राह्यं तदभावे तु माहिषम् । आज्यं वा तदलाभे तु साक्षात्तैलं प्रगृह्यते ॥ ३०६ ॥
२५१६