________________
२५१८
व्याघ्रपादस्मृतिः
पाणिहोमे कथं कुंडं कियन्मात्रं विधीयते । तन्ममाचक्ष्वविप्रर्षे पृच्छतः शुद्धमानसः ॥ २८६ ॥ दमैः कुंडं प्रकर्तव्यं चतुरस्र सारष्ट्रभिरेवस्यात् समूलैर्नात्र दर्भस्य समिधं तत्र जुहुयान्मौनमास्थितः । पितृमत्कव्यवाहने ||२८८||
सुशोभनम् । संशयः ||२८७ ||
सोमानीदेवते तत्र अपसव्येन होतव्यमाहुतीद्वयमेव च । यावत्पाणियजा (?) कुण्डं विपरीतं न कारयेत् ॥ २८६॥ बहिः कर्मणि कुण्डं च त्रिकोणं च सदाभवेत् । नवश्राद्धषु सर्वेषु कुण्डं पाणितले मतम् ||२०|| परिस्तरणमुद्दिष्ट पात्रमेकं शिशोदये । पाणिहोमे च ये दर्भा पात्रे वाधस्तु निःक्षिपेत् ॥ २६१ ॥ पुनरनौ च तानहुत्वा दहन्ति पितरस्तथा । आदौ पिता तथा माता सापत्नजननी तथा || २६२|| मातामहाः सपत्नीका आत्मपत्न्यस्तदन्तरं । सुतभ्रातृपितृव्याश्च मातुलाश्च सपत्निकाः || २६३॥ दुहिता च स्वसा प्रोक्ता दौहित्रो भागिनेयकः । पितृष्वसा मातृष्वसा श्वशुरो गुरवस्तथा ॥ २६४ ॥ एते स्युः पितरस्तीर्थे तर्पणे च महालये । श्राद्धात्प्रागेव कुर्वन्ति वैश्वदेवं च ये द्विजाः ॥ २६५॥ एकादशाह्निकं भुक्तवा तत्र ह्यते परान्नं पायसं क्षीरं कांजीपक'
विधीयते । तथैव च ॥ २६६॥